________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||२३||
सूत्रम्
त्वात् ।।३९।।
अहो भत्ती अहो राओ, अहो एयस्स आयरो ।
तिलोगनाहपूयाए, पुन्नवंतस्स पइदिणं ॥४०॥ व्या०-अहो भक्तिः- शिरोनमनादिका बाह्या प्रतिपत्तिः । अहो रागो-रोमोद्गमनादिगम्यान्तरा प्रीतिः । अहो एतस्यादरो- देहशुद्ध्यादितत्परता त्रैलोक्यनाथपूजायां पुण्यवतः प्रतिदिनमिति ।।४०||
धन्ना एयस्स रिद्धिओ, धन्नो वायं परिस्समो ।
धन्नो य परियणो सयलो, जो एयमणवत्तइ ।।४१।। व्या०-'धन्ना एय० धन्या एतस्य ऋद्धयो दानभोगोपयोगित्वात् । धन्यो वायं परिश्रमः । वाऽप्यर्थे । अयं-4 प्रत्यक्षोपलभ्यमानः प्रत्यहं चैत्यगमनादिप्रयासोऽपि प्रेत्य सुखहेतुत्वात् । धन्यः- श्लाध्यतमः । यतः
'इहलोयंमि कज्जे सव्वारंभेण जह जणो तणइ । तह जइ लक्खंसेणवि परलोए ता सुही होइ ।।१।। धन्यश्च परिजनः सर्वः य एनमनुवर्तते- सेवते । यतः विशिष्टजनसंसर्गोऽपि श्रेयस्कृत्, तथा चार्षम्'सुंदरजणसंसग्गी सीलदरिदंपि कुणइ सीलड्ढं । जह मेरुगिरिलग्गं तणंपि कणगत्तणमुवेइ ॥१॥४१॥
अहो एयस्स इत्थेव, जंमे चेव पसन्नओ। भयवं अरिहंतुत्ति, सव्वसुक्खाण दायगो ||४२।।
20600bodbode
Cooooooooooooooooooooooooo
1॥२३॥
For Private and Personal Use Only