________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Cococco
सूत्रम्
श्राद्धदिन० 1॥२२॥
soochochosoochocoolbosbodoosjodiosbosbodoosbod
तओ य हयगयाईहिं, जाणेहिं य रहेहि य ।
बंधुमित्तपरिक्खित्तो, चित्तुं पूयं स उत्तमं ॥३७॥ व्या०-'तओ य० ततो- गृहचैत्यार्चानन्तरं अश्वहस्त्याद्यैरादिशब्दात् पत्तिभिर्यानैश्च-शिबिकाद्यैः । स्थैः- कर्णस्थाद्यैः । सदा संयुक्त इति शेषः । बन्धुमित्रपरिक्षिप्तः- स्वजनसुहृत्परिवृतः । गृहीत्वा पूजाहेतुपुष्पादिद्रव्यम् । स ऋद्धिमान् श्राद्धः उत्तम- वरम् ॥३७||
अन्नेसिं भव्वसत्ताणं, दायतो मग्गमुत्तमं ।
वच्चए जिणगेहंमि, पभावितो य सासणं ।।३८।। व्या०-'अन्नेसिं०' अन्येषां भव्यसत्त्वानां दर्शयन्मार्ग- मोक्षपथमुत्तमम् । यतः'कार्ये शुभेऽशुभे वापि प्रवृत्तिर्यैः कृतादितः । ज्ञेयास्ते तस्य कर्तारः पश्चादप्युपचारतः ॥१॥ 'वच्चए०' इति, व्रजति जिनगृहे प्रभावयंश्च शासनमिति ॥३८॥ प्रभावनामेव सूत्रषट्केन भावयति
अहो धन्नो उ एसो उ, अहो एयस्स जीवियं |
अहो माणुस्सयं जम्म, अहो एयस्स सुलद्धयं ।।३९।। व्या०-'अहो०' अहो इति प्रशंसागर्भविस्मयद्योतको निपातः । धन्यः- पुण्यात्मा । हुर्निश्चये । एष एव । अहो है एतस्यैव धर्मकीयोर्भाजनेन जीवितं, गण्यमिति शेषः । अहो मानुष्यकं च जन्मैतस्यैव सुलब्धकं स्वपरोपकारकर्तृ
oooooooooooooooooooooooooooooooooodoooooooooooooooooooooooooo
||२२||
For Private and Personal Use Only