________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्रम
श्राद्धदिन० ॥२०॥
साम्प्रतं कायोत्सर्गस्य दोषवर्जनं तस्मिन् चिन्तनं च सूत्रकृदेवाह
घोडगलयमाईए, दोसे उस्सग्गसंतिए । काउस्सग्गे ठिओ वज्जे, नमुक्कारं विचिंतए ||३३।। घोडग लया य खंभे कुड्डे, माले य सबरि बहु निअले । लंबुत्तर थण उद्धी संजइ, खलिणा य वायसकविवे ||३४|| सीसोकंपिय मूई, अंगुलि भमुहा य वारुणी पेहा ।
एए गुणविस दोसा, काउस्सग्गस्स वज्जिज्जा ||३५|| (नाही करयल कुप्पर उस्सारिय पारियंमि थुई) पाठन्तरम् । दारं ५ ॥
व्या०-'घोडगलय० अश्ववद्विषमपादः १ । वाताहतलतावत्कम्पमानः२। स्तम्भे कुड्ये वाऽवष्टभ्य ३ । माले वोत्तमाङ्ग निधाय ४ । अवसनशबरीवदह्याने करौ कृत्वा ५ । वधूवदवनतोत्तमाङ्गः ६ । निगडितवच्चरणौ विस्तार्य मेलयित्वा वा ७ । नाभेरुपरि जानुनोरधश्च प्रलम्बमाननिवसनः ८ । दंशादिरक्षार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९ । शकटोद्धिवदगष्ठौ पाणी वा मेलयित्वा १० । संयतीवत्प्रावृत्य ११ । कविकवद्रजोहरणमग्रतः कृत्वा १२ । वायसवच्चक्षोलको भ्रमयन् १३ । कपित्थवत्परिधान पिण्डयित्वा १४ । यक्षाविष्ट इव शिरः कम्पयन् १५ । मूकवद् हूं हूँ
doodbodoodoodooooooooooooooooooooooook
PTT..
||२०||
For Private and Personal Use Only