________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8
श्राद्धदिन० ||१५||
सूत्रम्
oooooooooooooooooo
व्या०-'पच्चक्खाणं०' प्रत्याख्यानं तु यदुपवासादि तस्मिन्नष्टम्यादिदिने ग्रहीतव्यम् तच्चिन्तयित्वा सुश्राद्धस्तुशब्दात्तथैव कृत्वा, तत- आवश्यकानन्तरं करोत्यन्यद् इदं वक्ष्यमाणमिति ।।२२।। द्वारम् ४ ।। पञ्चमं चैत्यवन्दनद्वारमाह
तसाइजीवरहीए, भूमीभागे विसुद्धए ।
फासुएणं तु नीरेणं, इयरेण गलिएण उ ॥२३॥ काऊणं विहिणा ण्हाणं, सेयवत्थनियंसणो ।
मुहकोसं तु काऊणं, गिहबिंबाणि पमज्जए ॥२४॥ व्या०-'तसाइ०' | काऊणं०' त्रसादिजीवरहिते- उत्तिंगपनकादिजन्तुभिरसंसक्ते भूमिभागे विशुद्धके विषमशुषिरादिदोषैरदूषिते, प्रासुकेन तु नीरेण, तदभावे इतरेण- सचित्तेनापि गलितेनैव कृत्वा, विधिना- परिमितोदकसम्पातिमसत्त्वरक्षणादियतनया स्नानम् । श्वेतवस्त्रनिवसन:- संवीतशुचिसितांशुकयुगलः । मुखकोशं त्वष्टपुटपटप्रान्तेनास्यनासिकाश्वासनिरोधं कृत्वैव गृहबिम्बानि प्रमार्टि, लोमहस्तकेनेति शेषः । अत्र च यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः ।। २३-२४ ।। पूजाविधिमाह
गंधोदएण न्हावित्ता, जिणे तेलोक्कबंधवे | गोसीसचंदणाईहिं, विलिंपित्ता य पूयए ॥२५॥
bodoosbodoodbodoosbolbolothochodboorcom
॥१५॥
For Private and Personal Use Only