________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HA
सूत्रम्
श्राद्धदिन० ||१६||
पुप्फेहिं गंधेहिं सुगंधिएहिं, धूवेहिं दीवेहि य अक्खएहिं ।
नाणाफलेहिं च घएहिं निच्चं, पाणीयपुन्नेहिं य भायणेहिं ।।२६।। व्या०-'गंधोदएण' 'पुप्फेहि०' गन्धोदकेन- घ्राणतर्पणघुसृणाधुन्मिश्रोदकेन स्नपयित्वा जिनान् त्रैलोक्यबान्धवान् गोशीर्षचन्दनादिभिरादिशब्दात्कर्पूराद्यैर्विलिप्य च पूजयेत् । कैरित्याह-पुप्फेहीत्यादि, पुष्पै- प्रत्यग्रकुसुमैगन्धैर्वासैधूपैः कृष्णागुर्वाद्यैः । किं विशिष्टैः पुष्पाद्यैः ? सुगन्धिभिः- सद्गन्धबन्धुरैः । तथा दीपैश्च प्रदीपैरक्षतैः शाल्यादितन्दुलै नाफलैश्च बीजपूराद्यतैरित्यस्योपलक्षणत्वात् सर्वनैवेद्यैर्नित्यं- प्रत्यहं पानीयपूर्णच भाजनैर्निर्मलोदकभृतशङ्खादिपात्रैरिति सूत्रद्वयार्थः ।। २५.२६ ॥ पूजाफलमाह
जओ पूयापभावेणं, सुब्बए जिणसासणे ।
देवत्तं नरनाहत्तं, तित्थनाहत्तणं तहा ।।२७।। व्या०-'जओ पूया प०' यतो- यस्माद्धेतोः पूजाप्रभावेण श्रूयते जिनशासने, फलमिति गम्यते । किं तदित्याह-देवत्वं नरनाथत्वं तीर्थनाथत्वं चेति ।।२७|| यथायोगं देवत्वादिषु दृष्टान्तानाह
थेरी कुरुनरिंदो य, सुबओ जिणसेहरो। सच्चई वासदेवो य, नारओ य महायसो ||२८||
coooooo
11१६॥
For Private and Personal Use Only