________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1196211
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'कइया०' कस्मिन् सुवर्षमासपक्षदिनमुहूर्तादिके कालेऽहमित्यात्मनिर्देशे, 'सो' त्ति तं सर्वनामपदेन | सर्वजनप्रसिद्धम् | पुनः शब्दस्य विशेषकत्वेन कालादिदोषादेकद्व्यादिगुणहीनमपि सूरिं- धर्माचार्य लब्ध्वा गुणसागरं गुणसादरं वा । सर्वत्र प्राकृतत्वेन विभक्तिव्यत्ययः । तत्र गुणा- देशकुलजात्यादयः पूर्वोक्तास्तेषामतिबहुत्वात्सागर इव सागरस्तम् । तथा कालादिदोषाज्जघन्यतोऽपि गुणेषु - गीतार्थत्वक्रियाकरणस्मारणादिषु सादरस्तत्परः यदागमःकालाइदोसवसओ, इत्तो इक्काइगुणविहीणोवि । होइ गुरू गीयत्थो, उज्जुत्तो सारणाई ||१||
ततः किमित्याह-निःक्रमामि - बाह्याभ्यन्तरग्रन्थत्यागेन प्रव्रजामि । निष्क्रमणं तु सर्वाशुभपरित्यागेन स्यादित्यत आह-'निरारंभ० ́ निर्गतो निवृत्तः प्राण्युपमर्दस्तज्जनितो वा कर्मबन्धो यस्मादसौ निरारम्भः । एवंभूतः सन् तस्य पादानामन्तिके- सद्गुरोश्चरणमूले दीक्षां कदा ग्रहीष्ये इति तात्पर्यार्थः ॥ ३३४॥ साम्प्रतं प्रस्तुतशास्त्रार्थमुपसंजिहीर्षुराहएयं पइदिणकिच्चं समासओ देसियं तु सड्ढाणं । वित्थरओ नायव्वं, जह भणियं पुव्वसूरीहिं ||३३५||
व्याख्या-'एयं पइ०' एतत्पूर्वोक्तं 'नवकारेण विबोहो' इत्यादि प्रतिदिनकृत्यं नित्यानुष्ठेयं समासतः- संक्षेपेण देशितं, तुशब्दस्त्वग्रे योक्ष्यते, श्राद्धानां भावश्रावकाणां विस्तरतस्तु तथा ज्ञातव्यं यथा भणितं पूर्वसूरिभिःश्रीभद्रबाहुस्वामिश्रीहरिभद्रसूरिप्रमुखाचार्यैरावश्यकादिष्विति ||३३५||
अधुना प्रस्तुतशास्त्र श्रवणादिभावितमतयोऽन्तर्मुखा भवन्ति तान् स्तुवन्नाह
ये
For Private and Personal Use Only
सूत्रम्
1192211