________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० 1192911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुराह- परमाधार्मिकदुःखनियन्त्रितत्वसुखलीनत्वाभ्यां पितरावत्र नागच्छतः । कश्चिदरण्येऽरणिकाष्टं खण्डशश्चक्रे वह्निं नाद्राक्षीत्, अथ कश्चिद्विपश्चित् प्रमथ्य तं पातितवान् । एवं मूर्ताग्निवदर्मूर्तत्वमात्मनः । मदनसारितायां लोहमञ्जूषायां मूर्तस्यापि शङ्खस्वरस्य प्रवेशनिर्गमकारित्वादमूर्तजीवस्य प्रवेशनिर्गमकारित्वे कः सन्देहः । कश्चिद् गोपो वायुपूरितस्य ते रिक्तीकृतस्य च तोलनं, स्पर्शनमयत्वान्मूर्ते वायौ विशेषाभावादमूर्तस्यात्मनः कथं विशेषः । एवं संशयेषु च्छिन्नेषु पुण्यपापास्तित्वं च गुरुराह
'क्ष्माभृद्रङ्कयोर्मनीषिजडयो: सद्रूपनीरूपयोः, श्रीमदुर्गतयोर्बलाबलवतोर्नी रोगरोगार्तयोः । सौभाग्यासुभगत्वसंगमजुषोस्तुल्येऽपि नृत्वेऽन्तरम्, यत्तत्कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ||१|| अथ प्रबुद्धः प्रदेशी क्रमागतं नास्तिकत्वं कथं मुञ्चामीत्याह । गुरुराह क्रमागतव्याधिदारिद्र्यत्यागवत्, वणिजो नवनवसमर्थवस्तुसमाप्तौ पूर्ववस्तुत्यागवद्वा, तत्त्यागे न कश्चिद्दोषः । ततः स नृपो बहुधर्मं कुरुते ।
अथैकदा वितृष्णं गृहीतपौषधं नृपं सतृष्णा सूर्यकान्ता विषप्रयोगेणामारयत् । मृत्वा च स नृपः सूर्याभोऽयं देवोऽजनीत्यवादीद्वीरः । एवं प्रदेशिनः केशिसूरिरिव दुर्लभता गुरोः ||३३३॥
एवमीदृग्धर्माचार्यप्राप्तिपुरस्सरमुत्तमश्रावकस्योत्तममनोरथं प्रकटयिषुराहकईयाहं सो पुणो सूरी, लद्धूणं गुणसायरो । निक्खमामि निरारंभो, तस्स पायाण अंतिए ||३३४॥
For Private and Personal Use Only
सूत्रम्
1192911