________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||१४२॥
TTTTTTTTTTTTA Poocoooooooooooooooooo
सव्वत्थवि जयणाए, पयट्टियव्वं तु दुक्खभीएहिं ।
गिहिवासे वि वसंता जयणाजत्ता दिवं जंति ॥२६८|| व्याख्या-'सव्वत्थ० सर्वत्र- द्रव्यक्षेत्रादिष्वपि यतनयैव प्रवर्तितव्यम्, परिसुद्धजलग्गहणं दारुय धन्नाइयाण तह चेव । गहियाण वि परिभोगो, विहीइ तसरक्खणट्ठाए ||१||
इत्यादिकया, दुःखभीतैश्च- गर्भवासादिवेदनाभीरुभिर्यतितव्यम् । अस्या गुणमाह-गृहवासे बह्वारंभकारणेऽपि | वसन्तस्तिष्ठन्तो यतनायुक्ता दिवं- स्वर्गे यान्ति । यदाह'अविराहियसामन्नस्स, साहुणो सावगस्स वि जहन्ने । सोहम्मे उववाओ भणिओ तेल्लुक्कदंसीहि ।।१।। ॥२६८॥ व्यतिरकेमाह
सुट्टु वि तवं कुणंतो, जयणविहूणो न पावइ सिद्धिं ।
सुसढोव्व लहइ दुक्खं, किं पुण जीवो तवविहूणो ।।२६९।। व्याख्या-'सुठुवि तवं कुणंतो०' | अक्षरार्थः सुगमः । भावार्थस्तु सुसढकथातोऽवसेयः ।।२६९॥
एसो सावगधम्मो, संखेवेणं तु साहिओ तुम्ह । इण्हि सुणेह तुब्भे, अभिग्गहा जे उ सड्ढाणं ॥२७०।।
॥१४२॥
For Private and Personal Use Only