________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्रम
श्राद्धदिन० ||१३२॥
भो भो सुणेह तुब्भे, धम्मस्स य कारणं जिणुद्दिटुं ।
पढमं ठाणनिवेसो, जिणभवणं जत्थ साहम्मी ।।२५१।। व्याख्या-'भो भो सुणेह०' स्पष्टार्थः ॥२५१।। साधर्मिकानेव भेदत आह
साहम्मिया य दुविहा, दवे भावे य हुंति नायव्वा ।
भावे जिणधम्मविऊ, भवभीया निच्चमुज्जुत्ता ॥२५२|| व्याख्या-'साहम्मिया य०' साधर्मिकास्तु द्विविधा । द्रव्ये भावे च भवन्ति ज्ञातव्याः । तत्र द्रव्यसाधर्मिका जातिकलकर्मादिभिः समानाचाराः प्रतीतत्वान्न सूत्रे व्याख्याताः । भावे तु जिनधर्मविदो भवभीता नित्यमुद्यता इति शेषः ।।२५२।। एवंविधानां श्राद्धानां मध्ये वसतां न धर्महानिः स्यादित्युपदर्शयंस्तत्रैव वसनोपदेशमाह
तेसिं मज्झट्ठियाणं तु, मंदा सड्ढा न जायई।
ताव तत्थ उवसियद, जत्य गुणधारिणो सड्ढा ॥२५३।। व्याख्या-'तेसिं० स्पष्टार्था ।।२५३।। सतां संसर्गोऽपि कुसंसर्गवर्जनादेव फलवान् भवतीति प्रतिषेधार्थमाह
जूआरवेस नडनट्ट, भट्ट तह कुकम्मकारीणं । संवासं वज्जिज्जा, घरहट्टाणं च मित्ती य ॥२५४||
Sooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo
॥१३२।।
For Private and Personal Use Only