________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥१३३॥
व्याख्या-'जूयारवेस द्यूतकाराः- कितवाः । वेश्याः- पण्ययोषितः । नटा-नाटककर्तारः । नट्टाः- स्वयं ये 8 नृत्यन्ति । भटाचारणाः । ततो द्यूतकाराश्च वेश्याश्चेत्यादिद्वन्द्वस्ततस्तै प्ततृतीया बहुवचनाश्चैवं सूत्रे पाठः । तथा 4 कुकर्मकारिणो मात्सिकवागुरिकादयः, षष्ठी वा तृतीयार्थेऽतस्तैश्च किमित्याह-संवासं- सह वसनं वर्जयेत् । कथमिति चेदुच्यते, 'घरहट्टाणं चेति सूचनात् सूत्रस्येति कृत्वा प्रातिवेश्मिकत्वाभावेनेति भावः । तथा तैः सह मैत्री वर्जनीयेति पृथक् क्रियाध्याहारः ।।२५४॥ तथा
कुतित्थियाण संसग्गी, कुतित्थगमणं च वज्जणिज्जंतु ।
भट्ठायारेहिं समं संथवणं, तहय आलावो ॥२५५।। व्याख्या-'कृतित्थियाण०' कृत्सितमसारं संसारसागरोत्तारकत्वायोगात्तीर्थमेकान्तवादात्मक प्रवचनम्, तच्च तत्तीर्थं, तद्विद्यते येषां ते कुतीर्थिकाः । ते च क्रियावाद्यादयः कुलिङ्गिनः । त्रिषष्ट्यधिकत्रिशतसंख्यानामेतेषां कुतीर्थकानां संसर्गः- एकत्र संवासभाषादिरूपः तथा कुतीर्थगमनं च- तत्परिगृहीतदेवतायतनेषु च कुतूहलादिना व्रजनम् । एतच्च मिथ्यात्वस्थैर्यादिदोषसंभवाद्वर्जनीयमेव । उक्तं च
'वेसागिहेसु गमनं जहा विरुद्ध महाकुलवहूणं । जाणाहि तहा सावयसावियाणं कुतित्थेसु ।।१।। भणइ जणो नारीणं, सइत्तणं कत्थ ? वेसगिहगमणे । एवं कुतित्थगमणे, सम्मत्तं सावगस्स कहं ? ||२|| किल धम्ममि य कुसलो, सुसावओ सोवि आगओ इहइं । तम्हा एस पहाणो, सिवाइमणिओ उ जो धम्मो ॥३॥
20cbodbothodbodbodbodoorbodbodbodbodhodbodbodborbodboboor
doodoodbodoodoodbodoodbodoo
॥१३३॥
।
For Private and Personal Use Only