________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11११६।।
भाववात्सल्यमुपसंजिहीर्षुराह
एवंविहाहिं वग्गूहिं चोइयो य सावओ ।
भाववच्छल्लयं एयं, कायव् च दिणे दिणे ॥२२०॥ व्याख्या-'एवं वि०' पाठसिद्धः ।।२२०|| भोजनद्वार एव कृत्यान्तरमाह
नेवदारं पिहावेइ, भुंजमाणो सुसावओ |
अणुकंपा जिणिंदेहिं, सड्ढाणं न निवारिया ||२२१।। व्याख्या-'नेव दा०' सुगमः ॥२२१।। एनमेवार्थं सविशेष भावयन्नाह
सबेहिं पि जिणेहिं, दज्जयजियरागदोसमोहेहिं।
अणुकपादाणं सड्ढयाण, न कहिंचि पडिसिद्धं ॥२२२।। व्याख्या-सुगमः । नवरं 'न कहिंचि पडिसिद्धं ति न कस्मिंश्चिदङ्गोपाङ्गादिसूत्रे प्रतिषिद्धं, प्रत्युत प्रवर्तितं देशनाद्वारेणेति ।।२२२।। कर्तव्यशेषमाह
पेससुण्हाइवग्गस्स, काउं भोयणचिंतणं । भुंजए जं च साहूणं दिन्नं असणमाइयं ॥२२३।।
||११६||
For Private and Personal Use Only