________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11११५||
స......
सूत्रम्
किण्हसप्पं करग्गेणं, घट्टए घुटए विसं |
निहाणं सो पमुत्तूणं, कायखंडं तु गिण्हई ॥२१८।। व्याख्या-'किण्हसप्पं०' सुगमा ।।२१८|| निगमयितुमाह
ता सोम ! तं वियाणंतो, मग्गं सबन्नुदेसियं ।
पमायं जं न मिल्हेसि, तं सोइसि भवन्नवे ॥२१९।। व्याख्या-'ता सोम० ता इति तस्माद्धेतोर्हे सौम्य ! श्रद्धासुन्दराशय ! त्वं विजानन्नपि मार्ग, मोक्षस्येति शेषः, सम्यज्ञानादित्रिकरूपं सर्वज्ञदेशितं मनुष्यत्वादिसामग्रीसुदुर्लभतासमन्वितं, प्रमादं यन्न मुञ्चसि तच्छोचिष्यसि भवार्णवे, गत इति शेषः । यदागम:
'इय दुल्लहलंमं माणुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं, सो सोयइ संकमणकाले ।।१।। जह वारिमज्झछूढो, गयवरो मच्छउन गलगहिओ । वग्गुरपडिओब मिओ, संवट्टइओ जह व पक्खी ॥२॥ सो सोयइ मच्चु-जरा-समुत्थओ तुरियनिद्दपक्खित्तो । तायारमविंदंतो, कम्मभरपणुल्लिओ जीवो ॥३॥
तं तह दुल्लहलंभ, विज्जुलया चंचलं च माणुस्सं | लधुण जो पमायइ, सो कापुरिसो न सप्पुरिसो ||४|| इति ॥२१९।।
...........................................
||११५॥
For Private and Personal Use Only