________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
1199811
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'चलं जीयं०' चलं- क्षणविनश्वरं जीवितमायुर्बह्वपायाधीनत्वात् । यथाशस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागरविवरमरुन्मूत्रविष्ठानिरोधाः । नानाक्षुद्रोपघाताः प्रचुरभुजिरुजः श्रान्तिगात्राभिघाता, विघ्नान्येतानि सद्यश्चिरमपि सहसा जीवितं संहरन्ति ||१|| तथा धनं- गण्यादि । पण्यं चतुर्विधम् । धान्यं तु शाल्यादिशस्यमनेकविधम् । तथा बन्धु इत्यादि, बन्धवोज्ञातयो, मित्राणि - सुहृदस्तेषां च समागमोऽपि कर्मपरतन्त्रत्वाच्चल एव ।
थरुक्खे व कुटुंबवासे, कालं कियंतंपि खगव्व बंधू ।
ठाईण गच्छंति चउग्गईसु, चउद्दिसासुं व सकम्मबद्धा ||१||
तथा क्षणेन ढौकते व्याधिः, शरीरस्येति गम्यते । प्रायो दुःषमायामसातबहुलत्वान्मनुष्याणामतस्तच्चलमेवमवगम्यते । तस्मात् कारणाद्विवेकिनां प्रमादो-धर्मानादरलक्षणो न युक्तो-नोचितः कर्तुमिति ॥ २१६ ॥ न तं चौरा विलंपंति, न तं अग्गी विणासए ।
न तं जूए विहारिज्जा, जं धम्मंमि पमत्तओ || २१७॥
व्याख्या- 'न तं चो०' सुगमं, नवरं 'जं धम्मंमि०' जीवो हि धर्मे प्रमत्तः सन् देवगत्यादिभवविनाशेन यन्मनुष्यत्वप्राप्तिहारणरूपं मूलच्छेदमप्यात्मनः करोति, न तच्चौरादयः सुष्टु दुष्टा अपि कुर्वन्तीति ॥२१७|| एवमुच्यमानोऽपि प्रमादं न मुश्चेत्स किं करोतीत्याह
For Private and Personal Use Only
सूत्रम्
1199811