________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Cood
सूत्रम्
श्राद्धदिन० ॥१११॥
यतः प्रमादवतां गरीयसामपि गरीयस्तरोऽनर्थस्तथा चाह
पमायमइरामत्तो, सुयसायरपारओ ।
अणंतं णंतकायंमि, कालं सो वि य संवसे ॥२१२।। व्याख्या-'पमायमइ०' प्रमादमदिरामत्तो- निद्राविकथादिमधन मत्तो ज्ञानाद्याचारविराधकत्वेन विशिष्टचैतन्यविकलः श्रुतसागरपारगः- सम्पूर्णद्वादशाङ्गः सोऽपि च किं पुनरबहुश्रुतोऽनन्तकाये- साधारणवनस्पतिरूपेऽनन्तं का | कालमनन्तोत्सर्पिण्यवसर्पिणीलक्षणं संवसेत् । यदाह
'चउदसपुची आहारगा य, मणनाणि वीयरागा य ।
हुंति पमायपरिवसा, तयणंतरमेव चउगइत्ति ।।१।।' यतश्चैवमतोऽसौ श्रावको वक्तव्यः ।।११२।। कथमित्याह
कल्लं पोसहसालाए, नेव दिट्ठो जिणालए ।
साहूणं पायमूलंमि, केण कज्जेण साहि मे ॥२१३।। व्याख्या-'कल्लं पो०' सुगमा ।।२१३।। ततः किमित्याह
तओ य कहिए कज्जे जइ पमायवसंगओ । वत्तव्यो सो जहाजोगं धम्मियं चोयणं इमं ||२१४||
||१११॥
For Private and Personal Use Only