________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11१००।।
सुखसाध्यम् । तत्र क्षेत्रे च ये साधूनामशनपानोपधयः संपनीपद्यन्ते । सौख्यमिति साधारणशय्यासद्भावात् शरीरस्वास्थ्यं । बलमिति दशविधवैयावृत्त्योद्यताना वातपित्तादिप्रकोपाभावाद्विशिष्टसामर्थ्यं । वृद्धिरिति निर्विघ्नाध्ययनादिना पुष्टिानादीनामिति गम्यते । चारित्रशुद्धिः स्त्रीपशुपण्डकत्रससंसक्तादिदोषैरदूषितायां वसतौ वसतां सुप्रतीतैव । एतानि सर्वाण्यपि वसतेर्दानतः परमार्थतः शय्यातरेण दत्तानीत्यर्थः । अस्या अभावे तेषामप्यभावादिति ॥१९१॥ शय्यादानस्यैहिकं फलमाह
इहेव जंमंमि सुकित्तिभोगा, हवंति सत्ताण जिणा भणंति ।
विमुक्कमोहाण सुसंजयाणं, जे दिति सत्ता वसहिं पहिला ||१९२।। व्याख्या-'इहेव जम्म० इहैव जन्मनि तेषां सुकीर्तिरुत्तमाश्च भोगा भवन्ति सत्त्वानां जिना भणन्ति, अत्युग्रप्- ण्यस्य इहलोकेऽपि फलत्वात् । ये किमित्याह-विमुक्तमोहानां-वसत्यादिषु ममत्वरहितानां सुसंयतानां-साधूनां ये ददति सत्त्वा वसतिं प्रहृष्टाः, न तु परोपरोधादिपराधीना इति ||१९२।। पारत्रिकं फलमाह
देवा वि देवलोएसु, हुंति ते सुमहिड्ढिया ।
इंदा वा इंदतुल्ला वा, दिति जे य उवस्सयं ।।१९३॥ व्याख्या-'देवा वि देव०' देवाश्च देवलोकेषु भवन्ति । ते सुमहर्द्धिकाः-सुष्ठ अतिशयेन महती महाप्रमाणा ऋद्धिर्दिव्यविमानवनितादिका येषां ते तथा सुमहर्द्धिकाः । एतदेव विशेषयन्नाह इन्द्रा वा-सौधर्मादिसकलकल्पाधि
||१०||
For Private and Personal Use Only