________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥९९॥
तत्किमित्यत आह
www.kobatirth.org
ता धन्नो कोहं पुन्ना मज्झ मणोरहा ।
जं मए परमभत्तीए, साहुणो पडिलाभिया || १८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'ता धन्नो० ' स्पष्टा ॥ १८९ ॥ साम्प्रतं सर्वोत्तमं दानं प्रदर्शयन्नाहतओ परमभत्तीए, वंदित्ता मुणिपुंगवे ।
सव्वदाणप्पहाणार, वसहीए निमंत ||१९०||
व्याख्या- 'तओ परम० ततो ऽन्नादिदानानन्तरं परमभक्त्या वन्दित्वा मुनिपुङ्गवान् सर्वदानप्रधानया- सर्वदातव्यवस्तूत्तमया मूलगुणादिदोषकालातिक्रान्तादिदोषरहितया वसत्या निमन्त्रयते || १९० || दानेषु वसतेः प्राधान्यं सहेतुकमुपदर्शयति
दाणादाण वसही पहाणं, तद्दाणओ जं सयलंपि दिन्नं ।
सज्झायज्झाणासणपाणओही, सुक्खं बलं वुढिचरित्तसोही ||१९१||
व्याख्या- 'दाणाण०' दानानां वस्त्रान्नपानादीनां मध्ये प्रधानं दानं वसतिरेव यद्यस्माद्धेतोस्तद्दाने सकलमपि दत्तं मन्तव्यमिति, किं तद् ? स्वाध्यायध्यानाशनपानोपधयः, सौख्यं बलं वृद्धिश्चरित्रशुद्धिश्चेति । तत्र स्वाध्यायो वाचनादिः पञ्चविधोऽपि निराबाधायां वसतौ मासकल्पादिस्थितानां साधूनामस्खलितप्रसरः । ध्यानं च धर्मध्यानादि
For Private and Personal Use Only
सूत्रम्
॥९९॥