________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥९७॥
सूत्रम्
त्रिवारं विभज्य दानं ददौ, तेन तवान्तरान्तरा सुखमभूत्" । इति श्रुत्वा स जातिस्मृत्या ष्टप्राच्यभवो ज्येष्ठपुत्राय गृहभारं दत्त्वा स्वयं प्रव्रजितः, महातपसा च पञ्चमस्वर्गे गतः, ततः शिवं गमिष्यति इति ।।१८२।। १८३।। सम्प्रति दानस्योभयलोकफलदृष्टान्तानभिधाय तत्रैव भक्तिमाविर्भायन् द्विसूत्र्याह
मणेणं तह वायाए, कारणं च तहेव य । अप्पाणं कयकिच्चं तु, मन्नमाणो सुसावओ ||१८४॥ एयं मे अत्थसारं तु, एयं वत्थं पडिग्गहं ।
जं मए अज्ज साहूणं, निग्गंथाणं तु नीणियं ।।१८५।। व्याख्या-'मणेणं० । व्याख्या सुगमा । नवरं पुनः सुश्रावकग्रहणमनित्यक्त्तिादिपदार्थसार्थस्य सारासारतां स एव जानातीति ज्ञापनार्थम् । 'एयं मे'० एतदेव मेऽर्थस्यान्नापानादिपदार्थस्य सारं- प्रधानं, तथा एतद्वस्त्रं पतद्ग्रहश्च 'नीणिय'ति ढौकितं दत्तमित्यर्थः ।।१८४-१८५।। अत्र कारणमाह
न कयावि पुन्नरहियाणं, गेहे इंति सुसाहुणो ।
निम्ममा निरहंकारा, खंता दंता जिइंदिआ ||१८६।। व्याख्या-'न कया०' स्पष्टा । नवरं दान्ता नोइन्द्रियदमेन ||१८६।। एतदेव दृष्टान्तपुरस्सरं दृढयति
Doooooooooooooooooooooooo कर
ochochodhaATTA
P
oooooooooooooooooooo
॥९७||
For Private and Personal Use Only