________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० IER भयेन मूलतो वृत्तान्तः प्रोक्तस्तेन । ततो राज्ञा कृतपुण्याय राज्यार्द्धसहिता मनोरमा कन्या दत्ता । किंचिद्दत्वा कान्दविकोऽपि ||९६||
सन्मानितः । अथैकदा कृतपुण्येनाभयाय द्वादशाब्दिकं ज्ञातं प्रोक्तं-'अत्र पुरे मम चतुःपुत्रयुताश्चतस्रः पत्न्यो वर्तन्ते, ता छष्ट्वोपलक्षयामि, परं गृहं न वेद्मि । तेनोक्तं प्रकटं करिष्यामि' । अथामात्यः प्रवेशनिर्गमार्थं द्वारद्वययुक्तः प्रासादोऽचीकरत् । मध्ये कृतपुण्याकृतिर्लेप्यमयी यक्षप्रतिमा स्थापिता । ततः स नगरे पटह वादयामास- एनं यक्ष नमस्कर्तुं पुत्रादियुताभिः स्त्रीभिरागन्तव्यं । तदानीं सर्वा नगरनार्यः स्वापत्ययुता यक्षं प्रणम्य द्वितीयद्वारेण नियन्ति । इतश्च सा वृद्धा चतुर्वधूचतुःपुत्रयुता नन्तुमागात् । तदा स तामुपलक्ष्याभयायोक्तवान् । तावता ते चत्वारः पुत्रा यक्षाकृतिं दृष्ट्वा तात तात' इति जल्पन्तः कश्चिद्यक्षोदरे विलग्नः कश्चिच्छमश्रूणि । तदा तेनोक्तं-'अमी तव पुत्रा एतास्तव पल्यः । ततो मन्त्रिणा तस्या गृहे गत्वा सर्वं तस्मै दत्तं । ततोऽनङ्गगसेनापि तत्राकारिता । एवं तस्य सप्त प्रिया बभूवुः । अन्यदा श्रीवीरो जगबन्धुः समवसृतः । कृतपुण्यः श्रीजगदीशं वन्दितुं ययौ । सर्वज्ञधर्मदेशनान्ते कृताञ्जलिः स पप्रच्छ-'भगवन् । केन कर्मणान्तरान्तरा संपत्तिर्विपच्चाभूत्' । जिनेश्वरः प्राह-'भोः कृतपुण्य ! पूर्वभवं शृणु-"श्रीपुरे गोपपुत्रो निःस्वः । एकस्मिन् दिने गृहे गृहे परमान्नं वीक्ष्य स्वाम्बामयाचत-'मातः ! मह्यं परमान्न देहि । तदभावेन रुदन्तीमवलोक्य प्रातिवेश्मिकयोषितो दुग्धादिकं तस्यै ददुः । तया तन्निष्पादितं । तत्पुत्राय परिवेष्य कस्मैचित्कार्याय बहिर्ययौ । इतो मासिकपारणे मुनियुग्ममागतं, तद् छष्ट्वाऽसौ उल्लासेन पायसस्यैकभागं ददौ । पुनः स्तोकतरं विज्ञाय द्वितीयभाग, ततस्तृतीयभागं, एवं त्रीन् वारान् ददौ । क्रमेण स वत्सपस्त्वमभूः । पुराभवे
bodbodboobodoodoodhodharth
TTTTTTTTT
HOooooooooooooooooo
||९६॥
For Private and Personal Use Only