________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥९४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"गते शोको न कर्तव्यो, भविष्यन्नैव चिन्तयेत् । वर्त्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः" ||१|| इत्यादि प्रियावाचः श्रुत्वा स्वस्थः सन् पत्न्या दत्तद्रव्येण व्यापारं करोति । क्रमात्सुरतसौख्येन पन्याः पुत्रो जातः । अन्यदा लोकमुखेभ्य:- धनेश्वरात्मजेन कुलं कलङ्कितं धनं च वेश्यासङ्गेन गर्त्तायां नीतं न किमपि सुकृताय जातम्' इति श्रुत्या प्रियां प्रत्याह- अहं वाणिज्याय संप्रत्यत्रागतामुकसार्थवाहेन सार्धं अनेकजनपदावलोकनाय धनार्थं च यामि' । तया कुलयोषितोक्तं- 'स्वामिन् ! तदेवं युक्तम्' । ततः स किञ्चित्क्रयाणकं लात्वा तस्मिन्सार्थे क्वचिद्देवकुले खट्वायां शम्बलमोदकयुतः पत्न्या शायितः, ततो निवृत्ता सा ।
इतश्च तन्नगरे धनदेभ्यस्य चतस्रो वध्वः सन्ति रूपवत्याख्या जनन्यस्ति । अन्यदा स धनदः सहसा तीव्रव्याधिना विपन्नः । ततस्तया रूपवत्या वधूराकार्य प्रोक्तं यदि युष्माकं पतिमपुत्रकं राजा श्रोष्यति, तदाश्रयो ग्रहीष्यति, तेन भवतीभिर्न रोदितव्यं असौ प्रच्छन्नभूमौ क्षेप्यः, तावदन्यः सेव्यो यावद् भवतीनां पुत्रा भवन्ति' । ताभिस्तथैव कृतं । ततः कुलदेवीवचनेन श्वश्रूयुक्ताभिर्वधूभिर्देवकुलसुप्तस्तथावस्थः स गृहे आनीतस्तावता जागरितः, तस्य कण्ठमालम्ब्य सा स्थविरा रुदन्त्येवं जगौ - 'हे वत्स ! निजमातरं विहाय बहुदिवसान् यावत् क्व स्थितः, इदानीं तव ज्येष्ठबन्धुर्विपन्नः, अतः परं पुत्र ! त्वयाऽन्यत्र न गन्तव्यं, स्वेच्छया बन्धुवधूभिः सह त्वं भोगान् भुङ्क्ष्व' । स दध्यौ - 'यद्भावि तद्भवतु, सांप्रतं स्वर्गसुखमुपस्थितं । एवं ध्यात्वा जगौ 'मातर्मम सर्वं विस्मृतं, अधुना पुण्येन मम मातुर्दर्शनं जातं, मातर्मया तवादेशः शिरस्यन्वहं धृतः ' । ततस्ताभिः प्रियाभिः सह सुरतसुखमनुभवतो
For Private and Personal Use Only
सूत्रम्
॥९४॥