________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ।।९३॥
-
-
राजगृहनगरे श्रेणिकभूपोऽस्ति । तत्र धनेश्वरः सार्थपतिर्वसति । तस्य सुभद्रा नाम्नी प्रियास्ति । तयोः पुत्रः कृतपुण्यनामा, तस्य पितृभ्यां धन्या नाम्नी इभ्यपुत्री परिणायिता । परं यौवनेऽपि सतां संयोगाद्विषयेषु विमुखं तं विज्ञाय पितृभ्यां चिन्तितं- कदाचिदेष प्रव्रज्यां ग्रहीष्यति, तदाऽस्माकं का गतिः ?' इति विचिन्त्य तं ललितगौष्ठिमध्ये निचिक्षिपतुः । विटनरसङ्गात्स व्यसनी जातः । वेश्यासक्तः सन् पितरौ न स्मरति । भोगार्थे पितरौ धनं प्रेषयतः स्म । तत्र तिष्ठतस्तस्य द्वादशाब्दानि क्षणवद् गतानि । मातापित्रादिभिराहूतोऽपि नागतः । धनं प्रेषयतोस्तयोर्धनं निष्ठितं । अथाकस्मात्तीव्रज्वरादिना तौ निमीलनं जग्मतुः । अन्येधुः कुट्टिन्यादेशेन धनार्थं चेटी तस्यौकसि गता | ताशे शटितपतिते गृहे संस्थितामनुमानेन तत्पत्नीं विज्ञाय प्राह-'कल्याणि कांते ! तवोपान्ते तेन धनार्थं प्रेषितास्मि' । सा जगौ-'अहं मन्दभाग्या कुतो धनं प्रेषयामि ? श्वश्रूश्वशुरौ दिवं गतौ । अधुना मत्पित्रार्पितेनैकेनांगभूषणेन मत्कान्तं 4 प्रमोदय' । तद्भूषणमादाय तस्यै गृहस्वरूपमुक्त्वाऽर्पितं । तेन वेश्यायै तद्दत्तं । कुट्टिन्या स निःस्वो मत्वाऽपमानितः । ततोऽक्कादेशाद् भृत्यजनस्तस्याभिमुखं रजःप्रक्षेपादि कुरुते । तदानीमनङ्गसेना मातुरग्रे जजल्प-'हे मातः अस्य बहु धनमावाभ्यां भक्षितं, कथमधुनैवंविधा विडम्बना क्रियते ?' | अक्का जगौ-'आत्मनः कुलाचार एवंविधोऽस्ति' । तद्वार्ता श्रुत्वा विमनस्कः स्वगृहं गयौ । दूरतोऽपि कान्तमागच्छन्तं वीक्ष्य साऽभ्युत्थानासनोपवेशनाधुचितं चकार । ततः कान्तस्य स्वगृहवृत्तान्तः प्रियया प्रोक्तः । तच्छ्रुत्वा सोऽचिंतयत्-'धिग्मम जीवितं, यन्मया पितरौ दुःखार्णवे क्षिप्तौ, पूर्वसंचितधनं निधनमानीतम्' इति पश्चात्तापपरः स तया संतोषितः-यद्भावि तद्भवति, यतः
orososorbosbodoosbodoosbodoodoodbodiosboo
॥९३॥
For Private and Personal Use Only