________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
९०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ महाधनो नाम कृपणशेखरः श्रेष्ठी तत्र पुरे आसीत् । स नो धर्मे न स्वजने न दीने च किमपि दत्ते । न वस्त्राणि भव्यानि परिधत्ते । स गृहस्यान्तगर्तं द्रव्येण पूर्तवान् । तथा शुषिरां खट्वां वररत्नोच्चयेन गर्वोपरि तां निधाय मूर्च्छया मूढचित्तस्तिष्ठति । जराजीर्णोऽसौ मृत्युं प्राप्तः । ततः खट्वया सहोत्पाट्य श्मशाने मुक्तः । श्मशानेशेन सा विक्रेतुं पुरे नीता । तां धन्यः क्रीत्वा नीत्वा निजे निकेतने खट्वाया रत्नानि कृष्ट्वा तुष्टः पित्रोः समर्पयत् । ततः श्रीः प्रससार धन्यस्य कीर्तिरप्युज्ज्वला । तद्भ्रातॄणामधन्यानामतुच्छो मच्छरः । ते त्वां हन्तुं मन्त्रयन्तीति भ्रातृजाया सुतस्येव न्यवेदयत् । ततः सोऽवक् 'नापराद्धं मया किञ्चिदमीषां । साऽवक् 'वत्सेक्षाः खलाः' । यतः
नाकारणरुषां सङ्ख्या, संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः ॥१॥
ततोऽचिन्ति न मे स्थातुमिहोचितमिति विमृश्यैकाकी निर्ययौ गेहात् । महीं बभ्रामान्यदा मार्गासन्नक्षेत्रस्थितेन चर्याकारं तं दृष्ट्वा कौटुम्बिकेनैकेन भोजनार्थं निमन्त्रितम् । भोजनोपविष्टे तस्य पन्त्या परमान्नं परिवेषितम् । कौटुम्बिकेन स्वर्णपूर्णः कलशः सीराग्रेण प्रकटीभूतो धन्याय ढौकित: 'गृह्यतामेष निधिस्त्वद्भाग्यनिर्गतः । तं तस्मै दत्त्वा धन्यः क्रमाद्राजगृहं प्राप । तं कुसुमपालः स्वगृहे नीत्वा तस्य सद्भक्ति व्यधात् । इतश्च शालिग्रामे संगमनामा गोपालो वत्सरूपाणि चारयामासेति । सर्वं साधुं प्रतिलाभ्य पुनरपि मात्रा परिवेषितभोजं यावत् धन्यस्य सदृशमेव स सङ्गमः साधुं स्मरन् दिनात्ययेऽजीर्त्या मृतः । दानपुण्यतो राजगृहे गोभद्रस्य भद्रासुतोऽजनि । जन्मोत्सवे शालिभद्रेति नाम
For Private and Personal Use Only
सूत्रम्
॥९०॥