________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20bocbodh
सूत्रम्
श्राद्धदिन० ||८९॥
प्रतिष्ठानपुरे जितशत्रुनृपस्तस्य ग्रामेऽन्यग्रामस्यैकं कुलमागतमस्ति । तत्रैको दारको दाता विनीतो वृत्तितो | लोकानां वत्सरूपाणि चारयामास । एकदा वत्सरूपाणि वने मुक्त्वा गृहमागत्योचे-'मातः ! सम्प्रति मे पायसं देहि । तदप्राप्तौ साऽरोदीत् । ततः प्रातिवेश्मिकीभिस्तस्या रुदनं श्रुत्वा दुःखकारणमापृच्छ्य क्षीरादिकं ददे । तया तत् पायसं खण्डाज्ययुतं संस्कृत्य सुतस्य परिवेषितम् । पश्चात् कार्यान्तरेण सा गृहान्तर्ययौ ।
इतश्च तत्सुकृतैराकृष्ट इव मुनिस्तद्गृहेऽगात् मासक्षपणपारणे । तं दृष्ट्वा भूरि भक्तिभागर्भको पाणिभ्यां पायसस्थालमुत्पाट्य समुत्तस्थौ वाचंयममुवाच- सद्वित्तचित्तपात्राणां मीलकः भगवन् त्रिवेणीसंगमो मया प्रापि । तदिदं पायसं गृहाण । ममानुकम्पां कुरु । मुनिना पात्रे धृते सति धन्यमन्योऽर्भकः परमान्नं ददौ । तदा पात्रदानतोऽसौ मनुष्यायुर्बबन्ध । पुनर्मात्रा प्रदत्तं भूरि पायसं बुभुजे । स सायं वत्सरूपाणि विलोकयन् तं मुनिं प्रेक्ष्य सहर्ष नत्वोपाविशत् । तत्पार्श्वे धर्मदेशनां शृण्वानो विसूचिकया मृत्वा तत्र नगरे श्रेष्ठिपल्याः सुतो जातः । ततः श्रेष्ठी धनेनाधिकं ववृधे । तेन जन्मोत्सवे तस्य 'धन्य' इति नाम दत्तम् । ततः चतुर्णां सुतानां परीक्षायै श्रेष्ठिना द्वात्रिंशद्रूपकानर्पयित्वोक्तम्-'युष्माभिरेतान् पणायित्वा लाभो दर्शनीयः । प्रवृत्ता व्यवहा ते । धन्यस्तु मेण्ढकं बलाढ्यं राजपुत्रस्य मेण्ढके नायोधयत् । दीनाराणां सहस्रस्य पणीकरणे राजकुमारस्यैडके भग्ने सति कुमारो सहसं लात्वा गृहेऽगात् । भ्रातरोऽप्यलाभाः समायाताः । द्वितीयेऽयवदंस्ते 'पुनः परीक्षा क्रियताम् । पितृभ्यां तेभ्यः षष्टिः षष्टिश्च माषकाः प्रदत्ताः । सर्वादरेण क्रयविक्रयं कर्तुं प्रवृत्तास्ते । परं न लाभमाश्रिताः । धन्यस्तु उपायवित् विपणिमध्येऽस्थात् ।
Doodbodoosbodoosbodoosboob..
Cocooooooooooooooooooooo
|८९॥
For Private and Personal Use Only