________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
112211
www.kobatirth.org
दानस्यैवोभयलोकफलं सदृष्टान्तमाह
न्नृपान्तिकम् । स च राज्ञा उपलक्षितः । न च तेन राजा । ततः सर्वपण्यविक्रये स धृतः ।' राज्ञोक्तम्-मामुपलक्ष ? तेनोक्तं रविवत्त्वां कोऽपि नोपलक्षयति । नृपेणोक्तम्- भक्तिवाक्यैरलं, चेज्जानासि तदा ब्रूहि ।' स वक्ति 'न स्फुटम् ।' तावता देवदत्ता कृतस्फारशृङ्गारा राङ्गिरा तत्रागात् । तां समालोक्य स भीतः । तया भाणितोऽचल ! स एष नृपात्मजः । ततस्तेन विलक्षचित्तेन स्वागः सर्वमपि क्षामितम् । स्वामिंस्तव वचनं विना उज्जयिनीपतिर्मम प्रवेशं न दास्यतीति विज्ञप्ते नृपेणोक्तम्- 'मया क्षान्तं, याहि मम वचसा जितशत्रुनृपः पुरीप्रवेशं दास्यति । स तत्रागतः । मूलदेवस्य राज्यं श्रुत्वा सिद्धडोऽपि तत्रायातः । तस्यापि ग्रामः प्रदत्तः । तस्य क्रमेण स्वर्गमोक्षौ भविष्यतः । इति दानस्यैहिकफले मूलदेवकथा ||१८१||
Acharya Shri Kailassagarsuri Gyanmandir
धन्नेणं सालिभद्देणं, कयवन्नेणं तहेव य । इहलोए परलोए य, जहा पत्ता य सुसंपया ||१८२॥ अन्नो वि पाविही एवं नत्थि इत्थं तु संसओ ।
पूइही मुणिणो, जो उ भत्तिमंतो सुसावओ ||१८३॥ युग्मम् ।
व्याख्या-'धन्नेणं सा० ।' 'अन्नोवि पा०' सुगमे । नवरं इह लोके नर भवे । परलोके - सर्वार्थसिद्धादौ । दृष्टान्तास्तूच्यन्ते । तमौ धन्यशालिभद्रदृष्टान्तौ
For Private and Personal Use Only
सूत्रम्
॥८८॥