________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥८७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूटप्रयोगेणाचलेनावगणितो बेन्नातटं प्रति चलितोऽटव्यां पतितः । तावता कश्चिद्विप्रः समायातः । स पृष्टः । तेनोक्तमटव्याः परतो वीरनिधानकं पुरं यास्यामि । मूलदेवेनोक्तमावां सार्थे व्रजिष्यावः । अवापतां व्रजन्तौ मध्याह्नसमये सरः । तत्र नीरेण मुखप्रक्षालनादिकं चक्रतुः । मूलदेवः पृथग् तरुतले उपविष्टः । विप्रस्तु अम्भः सिक्तान् सक्तूनेकोऽपि रङ्कवदत्तुं प्रवृत्तः । मूलदेवेनाचिन्ति- एषोऽदनं कृत्वा ममापि किञ्चिदर्पयिष्यति । स त्वदनं कृत्वा मार्गं प्रस्थितः । प्राचलीद्राजपुत्रोऽपि श्वः प्रदास्यतीति चिन्तयन् एवं दिनद्वयत्रयगमने सोऽटवीं ललङ्घे । द्विजोऽवोचदयं पन्थास्तव चिन्तितपुरे यास्यति । राजपुत्रेण स प्रोक्तः किं ते नाम । सोऽवदत् पैतृकं 'सीद्धडो' लोककृतं निर्घृणशर्म’, इत्यभिधाद्वयं हृदि संस्थाप्याग्रे गच्छता एकस्मिन्नागते ग्रामे मूलदेवेन कुल्माषा गृहीताः । तान् लात्वा पुराद्यावन्निःसरति तावद् मुनिर्दृष्टः । तं वीक्ष्य अहो मे भाग्यमिति हृदि दध्यौ । ततो निर्दोषाः कुल्माषास्ते तस्मै प्रदत्ताः । तं साधुं प्रतिलाभ्यानुमोदितवान्- 'धण्णाणं खु नराणं कुम्मासो हुंति हु पारणए ।' तावता तुष्टदेवतयोत्तरार्धेन वरं याचस्वेत्युक्ते पुनर्बभाण- 'मह देहि देवदत्तं दंतिसहस्सं च रज्जं च ॥१॥ ततो बेन्नातटं प्राप । तत्र स्वप्ने पूर्णचन्द्र मुखे प्रविशन्तं वीक्ष्य, तस्य प्रश्नार्थमारामिकमाराध्य, पुष्पाणि लात्वा उपाध्यायपार्श्वे प्राप्ते सति, सगौरवं स्नपयित्वा भोजयित्वा च तेनासौ स्वपुत्रीं पर्यणाययत् । तत उपाध्यायेनोक्तम्-तव सप्तमदिनस्यान्ते राज्यं भावि । तदाऽपुत्रस्य राज्ञः पञ्चत्वभवनेन तस्य राज्यं जातम् । देवदत्तापि तत्रानीता । एकदा देवदत्ताप्रयोगेण उज्जयिन्या मूलदेवानयनार्थं राज्ञा अचलो निष्कासितः । मूलदेवविलोकनार्थं महासार्थेन पारसकूले गत्वा बहुपुण्यं लात्वा भव्यं प्राभृतं लात्वाऽगा
For Private and Personal Use Only
सूत्रम्
॥८७॥