________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥८५|| |
सूत्रम्
ततः श्रेयांसकुमारो धर्मं श्रुत्वाऽनवद्यां प्रव्रज्यां गृहीतवान् । घोरं तपः (कृत्वा) सिद्धिसुखं सम्प्राप्तः सुपात्रदानप्रभावात् 'भवणं धणेण भुवनं, जसेन भयवं रसेण पडिहत्थो ।
अप्पा निरुवमसुक्खे, सुपत्तदाणं महग्यफलं ||१||' इत्यात्मा निस्तारितः ॥ इति दानस्यैहिकफले श्रेयांसकथा । अथ मूलदेवकथा त्वियम्-अस्मिन् भरतेऽवन्त्याख्यो देशोऽस्ति । तत्र द्वादशयोजनायामा नवयोजनविस्तारा उज्जयिनी नगरी । तत्र रूपपात्रं कलाकुशला देवदत्ता पण्याङ्गना बहुधनापि अचलं सार्थवाहं दृष्ट्वा स्वं निःस्वं मन्यमाना तेन सह रमते । इतश्च पाटलीपुरे मूलदेवो नृपाङ्गजः सर्वकलावान् रूपवान् समग्रगुणयुक्तोऽपि द्यूतव्यसनदोषेण पित्राऽपमानितो नगराद्धहिर्निर्गत्य क्रमेण पृथिवीमतिक्रामन् उज्जयिनीपुरी ययौ । तेन तत्र गुटिकादिप्रयोगेण निर्मितानेकरूपेण कलाभिः सर्वोऽपि पुरीजनो विस्मापितः । तेन तत्र सर्वजनान तृणप्रायो मन्यमाना रूपवती देवदत्ता पण्याङ्गना श्रुता । एषा मया रञ्जनीयेति विचिन्त्य विवर्णमात्मानं वामनं च विधाय तद्गृहासन्नदेवतायतने गत्वा जगौ गीतं । निशम्य तत् देवदत्ता चमच्चक्रे । ततस्तदाकारणार्थ कुब्जी चेटी प्रेषीत् । सा तत्र तं दृष्ट्वा तत आगत्याऽवदत् स सुन्दरो न श्रौति इति तस्या अग्र उक्तम् । पुनः प्रेषीत् । सा गत्वा तं प्राहस्वामिन्नः स्वामिनी देवदत्ता युष्मान्नाकारयति । सोऽनाकर्णितकं कृत्वा तथैव पुनर्गीतं चक्रे । पुनः प्रोक्तं तया । तदासाववादीत् । केयं तव स्वामिनी । देवदत्ता वेश्येति तयोक्ते, अहं वेश्यासङ्गं न करोमीत्यवादीत्सः । तयोक्तं न
Pooooooooooooooooooooooooooo
||८५||
dooc
For Private and Personal Use Only