________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||८४||
नागदत्त ६ महाघोष धर्मघोष ७ तेगिच्छि जितशत्रुनृप ८ शतद्वारपूर्विमलवाहननृप ९ रूपे प्रतिलाभितसाधूनां ५०० हम सूत्रम् भार्या श्रीवीरपार्श्वे दीक्षा १४ भवमोक्षप्राप्त्यादिसर्वं सुबाहुचरित्राद्वाच्यम् । ।।१८०।। सुपात्रदानस्यैहिकं फलं सदृष्टान्तमाह
इहयं चेव जम्मंमि, उत्तमा भोगसंपया । सिज्जंसो इव पावंति, मूलदेवो जहा निवो ||१८१।।
व्याख्या-अक्षरार्थ: सुगमः, भावार्थस्तु कथागम्यः, तत्रेयं श्रेयांसकथा-गजपुरे बाहुबलिनुपपुत्रः सोमप्रभः । तस्य श्रेयांसनामा कुमारः । एकदा तस्मिन्नगरे श्रीवृषभजिनमागच्छन्तं दृष्ट्वा सन्मुखमागतः । तस्य भगवतः पादपङ्कजं नत्वा त्रिःप्रदक्षिणीकृत्य हर्षाश्रुनीरपूरेण प्रक्षालयन्नेवं हृदये चिन्तयति 'मया ईशं रूपं पुरा क्वापि दृष्टमस्तीति चिन्तयन् जातिस्मरणमवाप । तदनु वृषभं विज्ञाय नत्वा च भवजलधियानपात्रं मया लब्धमेतदित्यचिन्तयत् । तस्मि|न्नवसरे केनापि इक्षुरसभृताः कुम्भाः प्राभृतीकरणार्थमानीताः । ततः कुमारो भणत्येवम्-'अमुं निर्दोषरसं गृहाण । ममानुग्रहं कुरु' । यावता जिनो गृहणाति तावता हिरण्यवररत्नगन्धोदकपञ्चवर्णकुसुमानां सार्धत्रयोदशकोटीमाना वृष्टिर्जाता । भरतेऽस्मिन् प्रथमदानं सुदानं महादानमित्यम्बरे वाणी जाता । ततः सोमप्रभप्रमुखा लोकाः कृतपुण्यं धन्यं श्रेयासं प्रशंसन्ति । वर्षसहस्रान्ते श्रीऋषभजिनेन्द्रस्य घातिकर्मक्षये लोकालोकप्रकाशकरं केवलज्ञानं समुत्पन्नम्
Poooooooooooooooooooooooooo
oTTTTTTA
||८४||
For Private and Personal Use Only