________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||८३॥
सूत्रम्
Joodbodbodbodbodoodoodbodoodboobodor HTTTTTTTTA 2odbodoodbodoodoodoodbodoodoodoodoodbodoodood
8 अथैकदा पौषधव्रतेऽष्टमतपसि परिणमति यत्र भगवान् विहरति ते ग्रामनगरराजाद्या धन्या इति चिन्तिते, सुबाहुना
स्वबोधार्थमागतं वीरं वन्दित्वा पितरौ पृष्ट्वा व्रतं लास्यामीत्युक्तं । तदा पितृभ्यां बहुविलापकरणेऽपि कथयति न स्थास्यामीति यतोऽनित्यः संसारः । मृत्योर्बालस्य वृद्धस्य यौवनस्थस्य निःस्वस्य धनवतः कस्यापि चामोचकत्वात् । अहं युष्मत्पूर्वं पश्चाद्वा मरिष्यामीति न जानामि । विविधाधिव्याधिगृहं जर्जरगृहवद्विनाशिमृद्राण्डक्त्याज्यमेवेदं शरीरम् । स्त्रियो भोगाश्च त्याज्या एवेति युक्तिभिः पितरौ प्रबोध्यैकदिनराज्यं मानितम् । कृते राज्याभिषेके किं तुभ्यं ददामीति पित्रोक्ते, रजोहरणं पतद्ग्रहं च देहीत्युक्ते कुत्रिकापणाल्लक्षद्वयेन राज्ञा ते आनायिते । ततो गन्धोदकस्नानादिविधिना १०० स्तम्भपाश्चालिकायुतायां सहस्रपुंवाह्यशिबिकायामारुह्य अग्रेसराष्टशतहयगजशतहयगजरथादिमहाविस्तरेण गत्वा श्रीवीरपार्श्वे प्रव्रजितः । ततः सुबाहुः षष्ठाष्टमादितपा एकादशाङ्गवित् मृत्वा सौधर्मे १ । ततोऽसौ | मनुष्ये प्रव्रज्य २ सनत्कुमारे ३ मनुष्ये ४ ब्रह्मणि ५ मनुष्ये ६ शुक्रे ७ मनुष्ये ८ आनते ९ मनुष्ये १० आरणे ११ मनुष्ये १२ सर्वार्थे १३ विदेहे मनुष्ये दानात् १४ भवेषु मोक्षं यास्यतीति । ऋषभपुर १ वीरपुर २ विजयपुर ३ सौगन्धी ४ कनकपुर ५ महापुर ६ सुघोषपुर ७ चम्पा ८ साकेतेषु ९ यथाक्रमं धनावह सरस्वती १ कृष्णमित्र श्रीदेवी २ वासवदत्त कृष्णा ३ अप्रतिहत सुकृष्णा ४ प्रियचन्द्र सुभद्रा ५ बल सुभद्रा ६ अर्जुन तत्त्ववती ७ दत्त दत्तवती ८ मित्रनन्दि श्रीकान्ता ९ राजराज्ञीनां सुतानां क्रमात् भद्रनन्द्यादीनां प्राग्भवे महाविदेहे पुण्डरीकिणी विजयकुमार इषुकार ऋषभदत्तव्यवहारी २ कौशाम्बी धनपालनृप ३ मध्यममित्रा मेघरथनृप ४ मणिपतिका मित्रनृप ५ सोमणिपुर
Godbodoodoosbodoosbodoosbod coooooooooooooo
||८३||
oooooo
For Private and Personal Use Only