________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥
होऽय । पुष्पवृष्टिविलोकनात् ॥ ज्ञात्वा खजहरं चामुं । निश्चिकायात्मजावरं ॥ ३३ ॥ पर- स्परं प्रशंसंतौ । सुरचित्रगती तदा ॥ विलोक्य खेचरैर्नेमे-विगर्वैः सूरसंन्नवः ।। ३ ।। तदा रत्नवतीदृष्टिावण्यामृतसागरे ।। तथा चित्रगतौ मना । यथा स्थानान्न चाऽचलत् ॥ ३५॥ तथा सरागां तां वीक्ष्य । स्मृत्वा च गणकोदितं ।। तमर्थ ज्ञापयामास । सूरं रत्नवतीपिता ॥ ॥३६॥ कारयामासतुर्मोदा-हिवाहं तौ तयोरथ ॥ ननु को वाऽननिज्ञोऽपि । रत्नं स्वर्णे न योजयेत् ॥ ३७॥ धर्मकामावसावर्ष-पुष्टौ सह तयााचरत् ॥ चतुर्थ पुरुषार्थ च । साधयि. व्यति स क्रमात् ॥३०॥ धनदत्तधनदेव-सुरौ तु स्वर्गतश्च्युतौ ॥ मनोगतिचपलग-त्याख्यौ जातावधानुजौ ॥ ३५ ॥ स तान्यां रत्नवत्या च । युतश्चित्रगतिर्नृपः ॥ सुतं पुरंदरं राज्ये । | निवेश्य व्रतमाददे ॥ ४० ॥ तप्यमानस्तपो बाढं । नव्यान धर्म प्रवर्त्य च ॥ पादपोपगमे. नायु-भुक्त्वा चित्रगतिर्मुनिः ॥४१॥ सुरोत्तमोऽलवत्तुर्ये । कल्पे माहेश्नामनि ॥ तत्रैव दे वतां प्रापु-ौधवौ रत्नवत्यपि ॥४॥ युग्मं ॥ हर्षवर्षसुखितायुषि कल्पे-ऽनल्पसंपदि नि. नाय स तुर्ये ॥ सप्तसागरमितं निजमायुः । सातिरेकमतिशायिसुखश्रीः॥४३॥
॥ए।
For Private And Personal