________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
शीलोप
॥ए
धीः ॥ राज्ये न्यस्य सुतं दीक्षा-मादत्त मतिमहरः ॥ २२ ॥ अथो सुमित्रराजर्षि-स्तप्यमा- वृत्ति * नो महातपः ।। मगधेषु गतः कायोत्सर्गे बहिरवस्थितः ॥ २३॥
वैमात्रेयः स पद्मोऽप । दृष्ट्वा तं प्रतिमास्थितं ॥रोषावेशात्मजज्वाल । घृताहुत्येव पा. वकः ॥ २५ ॥ क्रूरात्मा शत्रुमानी स । यियासुर्जननीगति ॥ तूणीराहाणमाकृष्य । विव्याध व्याधवन्मुनि ॥ २५ ॥ महात्मापि शुन्नध्याना-राधनादिसमाधिना ॥ आयुः समाप्य दे. वोऽनू-ब्रह्मलोके महाईिकः ।। २६ ।। ततश्चित्रगतिर्मित्रं । सुमित्रस्य परासुतां । ज्ञात्वाऽशोचीदो नंदी-श्वरे यात्रामसूत्रयत् ॥ २७ ॥ रत्नवत्या समं पुत्र्या-ऽनंगसिंहस्तथा परे । खेचरास्तीर्थयात्रायै । मिमिलुस्तत्र दर्षतः ॥ ॥ तत्र चित्रगतिव्य-पूजां श्रीशाश्वताईतां
॥ विधाय विविधैः स्तोत्रै-स्तुष्टुवे तुष्टमानसः ॥ २॥ स्वामिन्ननंतसंसार-जमश्रांतस्य दे- हिनः ॥ आनंदाय त्वमेवैको । मराविव महासरः ॥ ३० ॥ मूढः संसारमनोऽपि । यदापं द- ॥५॥
र्शनं तव ॥ प्राप्स्यामि तेन निःशंकं । समृहीरुत्तरोत्तराः ॥ ३१ ॥ अत्र चित्रगतिं स्मृत्वा । दिव्याईर्मूलमादरात् ॥ श्रीसुमित्रसुरः पुष्प-वृष्टिं तन्मस्तकेऽकरोत् ॥ ३ ॥ खेचरोऽनंगसिं-*
For Private And Personal