________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ए४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
किन्य इव निघ्नंति । यत्र पुत्रानपि स्त्रियः ॥ ११ ॥ सुग्रीवः संयमारामे । सुग्रीवोऽपि निषिध्य तं ॥ निवेश्य च निजे राज्ये । स्वयं चारित्रमग्रहीत् ॥ १२ ॥ सुमित्रमंतर्नगरं । पावेश्यानिवं नृपं ॥ मित्रमापृष्ठ्य तं चित्र - गतिर्निजपुरं ययौ ।। १३ ।। सुमित्रो नूपतिर्ग्रामान्नू । पद्मस्य कतिचिद्ददौ ॥ स पुनस्तैरसंतुष्टः । स्वैरं बभ्राम नूतले ॥ १४ ॥
इतश्वानंगसिंहस्य | सुतः कमलखेचरः ॥ सुमित्रनगिनीं जहे । कलिंग नृपवल्लनां ॥ ॥ १५ ॥ सुमित्रमैत्र्यमादृत्य । तत्र चित्रगतिः स्वयं ॥ गत्वा संग्राममारेने । कमलेन समं बी || १६ || गादनंगसिंहश्च । सुतसाहाय्यकाम्यया । तं च चित्रगतिश्चक्रे । रणे निःशेषतायुधः ॥ १७ ॥ अथ सस्मार मारक-सारं रत्नवतीपिता ॥ करवाल महारतं । चिरत्नं देवतार्पितं ॥ १८ ॥ शशंसाशु शिशो रेरे । नश्यतां निशितासिना । एष तेऽदं लविष्यामि | मौलिं कमलनालवत् ॥ १७ ॥ सोऽपि सस्मितमादस्म । वृद्ध किं न श्रुतं त्वया ॥ कातरस्य करे शस्त्रं | वीराणामेव मंमनं || २० || चित्रकायवत्प्लुत्य । ततश्चित्रगतितं ॥ निस्त्रिंशमादित्या - मित्रस्य च सदोदरीं ॥ २१ ॥ गत्वा चक्रपुरे तस्या - ऽर्पयत्सोऽपि विरक्त
For Private And Personal
वृत्ति
॥ ए४ ॥