________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ९३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दिसमृयः ॥ स्वाराधितस्याऽमुष्यैव । धर्मस्य परमाणवः ॥ १ ॥ धर्मश्व द्विविधः सिद्ध्यै । यतिश्रावकदतः ॥ तत्रैकः सरलः पंथा । किंचिह्नको द्वितीयकः ॥ २ ॥ ततश्चित्रगतिः प्राद | संसारे वंचितोऽस्मि दा ॥ नैकधापि मयाऽाचीर्णो । यधर्मः स्ववशोऽप्ययं ॥ ३ ॥ इति सम्यक्त्वकल्पद्धुं । व्रतशाखाऽनिवेष्टितं ॥ निरतीचारता पुष्पै - रलंकृतमशिश्रयत् ॥ ४ ॥ सुग्रीवोऽय नमद्ग्रीवो । मुनिं विज्ञप्तवानिति ॥ सुमित्राय विषं दत्वा । जज्ञ कुत्र गता तु सा ॥ ५ ॥ स चाऽवोचदितो नष्टा । गच्छंती तस्करैः पथि || आविद्य वस्त्रालंकारा - नीता पवीपतेः पुरः || ६ || तेनापि वणिजां दस्ते । विक्रीताथ पलायिता ॥ तेभ्योऽपि दग्धा दावाग्नौ । प्रथमं नरकं ययौ ॥ ७ ॥
तत नृत्य तिर्यक्त्वे | जवानंतं भ्रमिष्यति ॥ राजाद यत्कृते पापं । चीर्णं पद्मः स विद्यते ॥ ८ ॥ स्वयं तु नरकं प्राप । विचित्रा कर्मणां गतिः ॥ अहो असारसंसारे । मुधा मुह्येति जंतवः ॥ ए ॥ युग्मं ॥ संवेगविहितोत्सादः । सुमित्रोऽप्यवदत्तदा || तात मामनुमन्यस्व । येन चारित्रमाझिये ॥ १० ॥ नद्विमोऽदं नवादस्मात् । स्मशानादिव दारुणात् ॥ शा
For Private And Personal
वृत्ति
॥ ए३॥