________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शोलोप विषमूतिं ॥ मंत्रपूतांबुनाछोट्य । सचैतन्यममुं व्यधात् ॥ ॥ स्वस्थचेताः समुत्राय । सु- वृत्ति
मित्रो मतिमहरः ॥ किमेतदिति पप्रछ | मंत्रस्याहो महाबलं ॥ १ ॥ नक्तेऽथ सकलोदंते ॥ए । सुमित्र नदयोन्मुखः ॥ सर्वाशा दीपयश्चित्रं । पद्मं मुकुलित व्यधात् ॥ ए३ ॥
म तत नबाय सोत्कंठं । प्राणदानोपकारिणं ॥ नत्वा चित्रगति तस्य । पप्रच च कुलादि. और कं ॥ ए३ ॥ वयस्यः खेचरस्याथ । मंत्रिपुत्रसमीपगः ॥ नवाच वंशनामादि । सर्वं हर्षप्र.
कर्षकृत् ॥ ए॥ विषदाऽप्युपकर्ती मे । विमाता संगमात्तव ॥ मृत्तिकां खनतः कुन-कारस्येव निधीक्षणं ।। ए५ ॥ स्तुत्वा सुमित्रो बंदीव । पितृभ्यां सह साग्रहं ॥ स्वसमृद्ध्यनुसारेण । खेचरेशमुपाचरत् ॥ ए६ ॥ आपृब्यमानं तमथ । स्वगृहे गमनोत्सुकं॥ सुमित्रोऽन्यश्रयामास । केवख्यागमनावधि ॥ ए ॥ कियनिळसरैरागा-त्पूर्वज्ञातश्च केवली ॥ ययौ चिगति तुं । सुमित्रादिसमन्वितः ॥ ए७ ॥ ततश्च सुग्रीवादीनां । पुरो गत्वा निषेदुषां ॥
दिए देश देशनां क्लेश-नाशिनी ज्ञानिनायकः ॥ एए ॥ मोक्षानिलाषिजीवानां । धर्मोऽयं प्रतिनूयते ॥ निग्रहिततमाः कार्य-स्ततश्चैष मनीषिन्तिः ॥ १०० ॥ एता नूपत्वचक्रित्व-देवत्वा.
॥
For Private And Personal