________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
झीलोपनरतक्षेत्रे । पुरे चक्रपुरानिधे ॥ राजा सुग्रीवनामाऽनू-ग्रैवेयकमिव श्रियः ॥ ७० ॥ प.
ल्यौ यशस्वतीनथे । इत्यास्तां क्रमेण ते ॥ सुमित्रपद्मनामानौ । तयोरास्तां सुतोत्तमौ ॥ ॥॥ ॥१॥ तयोर्मध्ये गुणश्रेष्टो । ज्येष्टः श्रीजिनधर्मवित् ॥हितीयो विपरीतात्मा । पापी क्रू
मरश्च सर्पवत् ॥ २॥ अस्मिन् सति कयं नावी। मम राज्यधरः सुतः॥ इति ध्यात्वा सु. मित्राय । न तस्मै विषं ददौ ॥ ३ ॥
सुमित्रे व्यसनं प्राप्ते । कथं पद्मो विकस्वरः ॥ इति नाडालोचयत्क्रूरा । कुतः स्त्रीणां वि. चारधीः ॥ ४ ॥ मूतं तं विषार्मितिः । श्रुत्वा मर्मणि चाहतः ॥ संत्रांतो मंत्रितिः साई राजा तत्र गतो रयात् ॥ ५ ॥ प्रयुक्तैमंत्रतंत्राद्यै-रनेकैरपि मंत्रिन्तिः॥ न शांतो गरलावे. गो । दुर्जनस्येव उष्टधीः ॥ ६ ॥ एषा ददौ विषमिति । लोकोक्तिं च निशम्य सा | पला. ल ग्य प्रगता कापि । नश उष्टेव सर्पिणी ॥ ७ ॥ तस्याऽमुष्मिकपायेयं । राजा धर्ममचीक- भरत् ॥ स्मारं स्मारं गुणान् सूनो-मुक्तकंठं रुरोद च ॥णानदानी कौतुकाकांक्षी । ब्रमंश्चित्रग
तिवि ॥ सुमित्रग्लानितश्चक्र-पुरं खितमैक्षत ॥ ए ॥ विमानादवतीर्याय । तं ज्ञात्वा
॥१॥
For Private And Personal