________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोप स्तां । शकसामानिको सुरौ ॥ ६ ॥
इतश्च वैताब्यगिरे-रुत्तरश्रेणिमंझनं ॥ सूरतेजःपुंजमिव । सूरतेजान्निधं पुरं ॥ ७० ॥ ॥ए ॥ यथार्थनामा तत्रास्ति । सूरः खचरकुंजरः ॥ तस्य विद्युन्मतीत्यस्ति । नार्या लक्ष्मीई रेरिव
॥ १ ॥ धनजीवस्ततश्युत्वा । तस्याः कुकाववातरत् ॥ कलाकलापपारीणो । नाम्ना चित्रगतिबन्नौ ॥ ७२ ॥ अत्रैव दक्षिणश्रेणि-मंडने शिवमंदिरे ॥ अनंगसिंहो राजास्ति । राजोज्ज्वलयशोव्रजः ॥ ३ ॥ शशिप्रन्नायां तत्पत्न्यां । व्युतः सौधर्मनाकतः ॥ जझे धनवतीजीवो । नाना रत्नवती सुता ॥ ७ ॥ संजाता नूरिरत्नोज़ । लक्ष्मीरिव महोदधेः॥ पित्रोरतिप्रिया सासी-जाता बहुसुतोपरि ॥ ५ ॥ लक्ष्म्या इव हरिः कोऽस्या । नविष्यति वरो वरः ॥ विमृश्येति नृपोऽप्रादी-दैवझं सोऽप्यदोऽवदत् ॥ ७६ ॥ युधि यः करवालं ते । ह.
स्तादुद्दालयिष्यति ॥ नंदीश्वरे च यवीः । पुष्पवृष्टिः पतिष्यति ॥ ७७ ॥ विशुशेन्नयपदस्य मा। त्वत्सुता तस्य मानसे । खेलिष्यति मरालीव । सलील सुविविक्तधीः ॥ ७० ॥ इति रत्नव.
तीपुत्री-वरज्ञानोपयोगधीः ॥ श्रुत्वा विद्याधरो ज्योतिर्विदं दानैरतोषयत् ॥ ७ए ॥ इतश्च
॥७॥
For Private And Personal