________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥ ए
स्फुटं ॥ तस्मात्करगृहं कृत्वा । साधनीयो ह्यसौ रिपुः ॥ ५० ॥ मत्वा तमिति कंदर्प-राजा- ज्ञाऽनुविवर्तिनं ॥ गुणावलीमिवैतस्य । हारं कंठेऽध्यरोपयत् ॥ ५॥ ॥ अथ सिंहनृपः प्रैषीत्पु ण्यादे तां स्वयंवरां ॥ परिणीय धनस्तां चा-ऽनैषीजन्म कृतार्थतां ॥ ६० ॥ अन्यदोद्यानमासीनं । शानिनं श्रीवसुंधरं ॥ विज्ञाय सपरिवारो । विक्रमो वंदितुं ययौ ॥ ३१ ॥ पृष्टश्च सहकारस्य । नवकृत्वोऽधिरोपणं ॥ शशंस चरितं साधु-नेमेनवनवात्मकं ॥ ६ ॥ स्थैर्य जिनमते प्राप्य । सर्वेऽपि स्वगृहं ययुः॥ जग्मतुः क्रीमयाऽन्येद्यु-वनं धनवतीधनौ ॥६३ ॥ त. त्र दृष्ट्वा मुनि कंचि-न्मूठया उनचेतनं ॥ सपर्ययाऽकेरात्सुस्त्रं । धन्यंमन्यस्ततो धनः ॥६॥ शुश्राव देशनां तस्य । परं वैराग्यमासदत् ।। प्रत्यलानयतां साधुं । गृहे नीत्वा च पायसं ॥ ॥ ६५ ॥ मासकल्पं स्थापयित्वा । जातौ धर्मदृढाशयौ ॥ पित्राऽवस्थापितो राज्ये । धनः पृथ्वीमपालयत् ॥ ६६ ॥ धनदत्तधनदेव-त्रातृन्यामन्वितो धनः॥ जग्राह सुगुरोः पार्थे । धनवत्या सह व्रतं ॥ ६७ ॥ कमात्सूरिपदं प्राप्य । नव्यलोकानबूबुधत् ॥ ब्रातृन्यां धनवत्या स। सदाऽनशनमग्रहीत् ॥ ६ ॥ मासांते परिपूर्यायुः । सौधर्मे स्नेहबंधुरौ ॥ धनो धनवती चा
॥ नए
For Private And Personal