________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥
मुमुदेतमां ॥ कौंकुमेन रसनाथ । लिखित्वा लेखमार्पयत् ॥ ७ ॥प्रापयेथा धनस्यामु-मि- त्युक्त्वा विससर्ज तं । गतोऽचलपुरे शीघ्रं । दूतः सानंदमानसः ॥ ७ ॥ राजानमुपतस्थेऽथ । सन्नास्थं धाःस्थसूचितः ।। सिंहः सविस्मयोऽप्राहीत् । कुशलं विक्रमस्य च ॥ ४ ॥ देवास्ति कुशलं तत्र । प्रेषितः किंतु सोत्सुकः ॥ दातुं युष्मत्कुमाराय । सुतां धनवतीमहे ।। ॥ ५० ॥ वरो धनवतीरूपा-नुरूपो धन एव तत् ॥ युवयोर्वईतां स्नेहो-ऽपत्यसंयोजनादपि
। तथेति प्रतिपद्याऽसौ । विसृष्टो धनमभ्यगात् ॥ तस्मै धनवतीलेखं । मूर्ने स्नेहमिवाऽयत् ॥५१॥ कुमारः स्वयमुन्मुद्य । वाचयांचक्रवानश्र ॥ तदैवाऽवसरं प्राप्य । निजघ्ने स्म- रसायकैः ॥ ५३ ॥ नवता निर्जितोऽनंगः । स्पाईयेव निहंति मां ॥ तस्मान्मा मामुपेदेथा।
नाथ नाथे न चापरं ॥ ५४॥ तस्या वैदग्ध्यतस्तुष्टः । सह हारेण हारिणा ॥ कुमारोऽपि सशृंगारं । प्रतिलेखं तदा ददौ ॥ ५५ ॥ वस्त्राद्यावर्जितो दूतः । प्रेषितस्तत्पुरं ययौ ॥ निवेद्य सिहं कार्य च । नृपं सिंहमतोषयत् ॥ ५६ ॥ अथ तस्याः कुमारस्य । सहारं लेखमार्पयत् ॥ रहस्युहृत्य रोमांचो-कुंचितांगमवाचयत् ॥ ५७ ॥ हृद्यादधानं त्वामेष । बाधते मामपि
॥
॥
For Private And Personal