________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ८१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
प्राक - मेनम परेद्यवि || ३६ || किमस्या मे वयस्याया । नविताऽनीप्सितः पतिः ॥ तेनाप्येवमिति प्रोवे | सप्रत्ययवचस्विना || ३७ ॥ तस्मात्कातर्यमुत्सृज्य । जज धैर्यमनाविले ॥ तयेत्युदीरिता सौख्यं । किंचिनवती ययौ ||३८|| सान्यदा कृतशृंगारा | जनकं वंदितुं ॥ वरचितांबुध राजा । ममज्जाथ तदीक्षणात् ॥ ३५ ॥ फलितान्येव दृश्यंते । चिंतितानि महात्मनां ॥ तदैवेतीव वै दूतः । समेतो विक्रमांतिकात् ॥ ४० ॥
राजकार्यमग्राख्याय । तस्मिंस्तूष्णीमुपेयुषि ॥ तत्र दूत किमाश्वर्य - मेवं पृष्टोऽभ्यधादिति ॥ ४१ ॥ देव श्रीविक्रमधन - नूनृनाधिकौस्तुभं ॥ रत्नं त्रिभुवनाऽनर्घ्यं । धनं जानीहि केवलं || ४२ ॥ सृजतो वेधसश्वापि । धनं धनवतीं तथा ॥ तथा कार्यं यथा नाथ | प्रयासः स्यात्फलेग्रदिः ॥ ४३ ॥ साधु दूत त्वया प्रोक्तं । नूनमालोच्य मे मनः ॥ पुनस्तम्यतां तत्र | चरितार्थमिदं कुरु || ४४ ॥ अथाद दूतवृत्तांतं । धनवत्याः पुरः सखी || अश्रद्दधाना सा सख्या । वराप्तेः सूचकं वचः ॥ ४५ ॥ श्रनाययदश्रो दूतं । सखीं प्रेष्य निजांतिके ॥ विशिशंकिते कार्ये । सौद्यमा दि विवेकिनः ॥ ४६ ॥ युग्मं ॥ श्रुत्वा दूतमुखात्सर्वं । सुमुखी
For Private And Personal
वृत्ति
॥ ८७ ॥