________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ८६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पृष्टः कोऽयं धन इति । प्रोचेऽचलपुरेशितुः ॥ श्रीविक्रमाख्यनून - स्तनयोऽयं धनानिधः || २६ || ददर्श रूपसौंदर्ये । तत् श्रुत्वा धनवत्यपि ॥ जाता च तत्कलोदंच-शेमांचां - कुरदंतुरा || २७ ॥ मूतीमित्र तडूपं । दशै दशैं मुहुर्मुहुः ॥ दृष्ट्वा धनवती किंचित्कुद्मलीकृतलोचनां ॥ २८ ॥ साधु चित्रनिधे साधु । सुचित्रं चित्रितं त्वया ॥ इत्युक्त्वा स्पष्टवक्रोक्तिं । कमलिन्यन्यतोऽगमत् ॥ २७ ॥ तलावण्यं धनवती । करोहत्य निपीय सा ॥ वनं विपमिव त्यक्त्वा । सतृष्णा गृहमन्यगात् ॥ ३० ॥ श्रासने शयने याने । जोजने वा दिवानिशि ॥ धनैकमानसा क्वापि । न लेजे निःस्ववहृतिं ॥ ३१ ॥ सान्यदा जाषिता सख्या सखेदं रहसि स्थिता || कृष्णपकेंदुलेखेव । सखि किं कीयसेऽन्वदं ॥ ३२ ॥ सरोषेवाऽवकू सातवी । सखि किं प्राकृतोचितं ॥ मामालपसि यस्मात्त्व - तमप्यस्ति किंचन ।। ३३ ।। सा प्राह सत्यं जानामि । मानिनि त्वां धनायितीं । न हि तद्दिस्मृतं चित्र - दर्शनं मे निधानवत् || ३४ ॥ जानत्या यन्मया प्रोचे । सनम वचनं त्वयि ॥ दंतव्यं यन्न रोपाय । जायते हास्यजपितं ॥ ३५ ॥ तदा प्रनृति किंचाई । त्वां तस्मिन्ननुरागिणीं ॥ ज्ञात्वा दैवज्ञ
For Private And Personal
वृत्ति
॥ ८६ ॥