________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ए७ ॥
www.kobatirth.org
१३
॥ इति श्रीशीलोपदेशमालावृत्तौ श्रीनेमिचरित्रे जवचतुष्टयवर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
इतश्व - विदेहे पश्चिमे भूमी - नामिनीनालपुंडूके || विजयः पद्मनामास्ति । तत्र सिंहपुरं पुरं ॥ ४३ ॥ हरिनंदी नृपस्तत्र । शात्रवाऽनलवारिदः ॥ यत्कीर्तेः शकलाकार - श्रंशे ज्ञाति ननोंगणे || ४५ || तत्प्रिया व्यूढकंदर्प - शासना प्रियदर्शना ॥ यङ्गुणैश्वं शिकागौर-राश्व रंजितं जगत् ॥ ४६ ॥ ततश्चित्रगतेर्जीव - च्युत्वा माइकल्पतः || अपराजितनामाऽनूतयोः पुत्रः पवित्रधीः ॥ ४७ ॥ सुहृद्दि मलबोधाख्या - स्तस्य मंत्रिसुतोऽभवत् ॥ नेत्रयोरिव तुल्यासी - सुखदुःखदशा तयोः ॥ ४८ ॥ अन्यदा विधानौ तौ । विपिने वाहखेलनं ॥ नौ दूरमयानीं । दुष्टाश्वाच्यां कलैकतः ॥ ४९ ॥ श्रवतीर्य च कुर्वाते । यावत्तौ लवधनौ || तावन्निपेतस्तूर्ण । कृतघ्नाविव वाजिनौ ॥ ५० ॥ मार्गश्रांतौ तृषाक्रांतौ । राजा मंत्रिनवौ || न्यायधर्माविव कलौ । दणं जातौ गतश्रियौ ॥ ५१ ॥ सरो मित्र मित्र प्राप्य । पीत्वाऽमृतमिवाऽमृतं ॥ स्वस्थ चित्तावभूतां तावब्धिपारगताविव ॥ ५२ ॥
Acharya Shri Kallashsagarsuri Gyanmandir
For Private And Personal
वृत्ति
॥ ए७॥