________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ए८ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
1
राजसूनुरुवाचेयं । मित्र देशांतरस्पृहा ॥ आवयोः फलिता किं तु । पित्रोरननुमोदनात् ॥ ५३ ॥ ताभ्यामपि सोढव्यो । विप्रयोगो यथा तथा । तस्मादाश्चर्यसंपूर्ण । चमावो वसुधातलं ॥ ५४ ॥ इत्यनेकचमत्कार - निरीक्षणपरायणौ । विजहाते भुवं स्वैरं । सोन्मादौ दंतिनाविव ॥ ५५ ॥ एकत्र त्रासितं राज - पुत्रैः शरणमागतं || रक्षित्वा तस्करं राज्ञ-श्वमूचक्रं विजित्य च ॥ ५६ ॥ श्रीकोशलनरेंऽस्य । रूपेण सुरसुंदरीं ॥ सुतां कमलमालाख्यां । पनरेशः ॥ ५७ ॥ युग्मं ॥ अन्यदा रत्नमालाह्वां । खेचरेश्वरनंदिनीं ॥ खेचरेणानुरागेल । हृतां ज्ञात्वा प्रलापतः ॥ ५८ ॥ रुदतीं तमनिवंतीं । तां कन्यामुदमोचयत् ॥ श्रसौ नानायुधैर्युध्ध्वा । खेचरात्सूर्यकांततः ॥ एए ॥ श्रनिते कुमाराय । सोऽपि तद्वैतोषवान् ॥ प्रदत्त व्रणरोहिणीं । महय मणिमूलिकां ॥ ६० ॥ ददौ च तद्वयस्यस्य | रूपांतर विधायिनीं ॥ गुटिकां गौरवं कर्त्तुं । यतो जानंति तादृशाः ॥ ६१ ॥ रत्नमालानिधा सा च । तस्याः पितोरनुज्ञया ॥ ज्ञात्वाऽनुरागिणीं राज- सूनुना पर्यणीयत ॥ ६२ ॥ पुनरन्यत्र भुवन - जानु विद्याधरेश्वरः ॥ दैवज्ञवाक्यतोऽनेन । स्वकन्ये पर्यणाययत् ॥ ६३ ॥ घातकेनाऽाहतस्याथ ।
I
For Private And Personal
वृत्ति
॥ ए८ ॥