________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
|| 95 ||
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सफल जनुं ॥ नजावपि वयःप्रांते । चरिष्यावस्तपोविधिं ॥ १९ ॥ श्रुत्वेत्यश्रव्यमव्याज - चित्ता संवीय वाससी || सती स्पष्टमनापिष्ट । धारयित्वाथ धीरतां || २० || महानुभाव संरंजः । कोऽयं ते जवकारणं ॥ संस्मरस्व प्रतिज्ञां तां । प्रव्रज्यां मास्म विस्मर ॥ २१ ॥ सं1 यतीप्रतिसेवादि । यडुक्कं बोधिघातकं । श्रीमता नेमिनाथेन । किं तच्चाद्यैव विस्मृतं ॥ २२॥ यदुक्तं - संयतीप्रतिसेवायां । धर्मोसादर्षिघातयोः ॥ देवव्यविनाशे च । बोधिघातो निवेदि - तः || २३ || पूर्व गृहस्थया यस्त्वं । मया वाचापि नेदितः ॥ सादं व्रतप्रतिज्ञायां । त्वामद्य कथमाइिये || २४ || अहं श्रीनोजवंशीया । त्वमंधककुलोद्भवः ॥ इवं चाऽनुचितं कर्म । ६योमा विवर्धकं ॥ २५ ॥
अगंधनकुले जाता - स्तिर्यंचो ये भुजंगमाः । तेऽपि वांतं न चाति । तदिच्छ्रुस्त्वं त तोऽधिकः || २६ ॥ इदं हि सफलं जन्म । निष्कलंकस्य देहिनः ॥ खंतिब्रह्मचर्यस्य । धिगिदं जीवितं पुनः ॥ २७ ॥ श्रहो स्त्रीसंकुले लोके । चपलं हृदयं तव । न क्वापि स्थितिमाप्नोति । वातोन्मूलितवृवत् || १८ || वराटिकाकृते तस्मान्मास्म कोटिं विनाशय ॥
For Private And Personal
वृत्ति
|| 90 ||