________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ७९ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तस्मादीरत्वमाधाय । शुद्धं धर्मं समाचर ॥२॥ इत्यादिमदनोन्माद - दर्प सर्वैकजांगुलीं ॥ - युक्तिमाकर्ण्य | चिंतयामासिवानिदं ॥ ३० ॥ स्त्रीजातावपि धन्यासौ । निघानं गुणसंपदां ॥ कुकर्मजलधौ मनो । धिगदं पुरुषोऽपि हि ॥ ३१ ॥
अहो धीरत्वमेतस्याः । स्त्रीजातेरपि निर्मलं ॥ धिग्मेऽधैर्यं पुरुषस्या - ऽपि पंचत्रतधारियः || ३२ || मया पूर्वमिदानीं च । धिगाचीर्णमनीदृशं ॥ यथाऽवस्थावशात्पुंसां । लघुता गुरुतापि च ॥ ३३ ॥ तस्मादेषैव बंधुमें । गुरुर्वापि न संशयः ॥ नद्धृतोऽहं महासत्या । यया नरककूपतः ॥ ३४ ॥ नावयित्वेति धन्यात्मा । श्रीमन्नेमिपदांतिके || गत्वा दुवीर्णमालोच्य । तपस्यां गाढमग्रहीत् ॥ ३५ ॥ चतुर्वर्षशतप्रांते । बाद्मस्थ्यं वर्षमेककं ॥ प्रपाब्य केवली जातः । पंचवर्षशतानि सः || ३६ || वर्षाधिकां नवशतीं । शरदामखिलायुषः ॥ प्रपूर्य सर्वशुद्धात्मा । रथनेमिः शिवं ययौ ॥ ३७ ॥ अहो दौरात्म्यमेतेषां । विषयाणामनुत्तरं ॥ यैरसौ विरतात्मापि । चक्रे निजवशंवदः ॥ ३८ ॥ इति श्रीरथनेमिकथा ॥
अथ पूर्वोक्तदृष्टांतत्र योपसंहारमाद
For Private And Personal
वृत्ति
॥ ७९ ॥