________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ 99 ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नो पतिव्रता ॥ उपादाय व्रतं राजी-मती जज्ञे महत्तरा || ८ || विहरन्नन्यदा स्वामी । रैवते समवासरत् ॥ ययुः सांतःपुरास्तत्र । कृष्णाद्या वंदितुं प्रभुं ॥ ९ ॥ श्रुत्वा संसारवैराग्य - जननीं धर्मदेशनां ॥ रथनेमिरुपादत्त | चारित्रं श्रीजिनांतिके ॥ १० ॥ राजीमत्यंतिके स्त्रैणं । स्वस्वदीकामपालयत् ॥ उत्तमार्थविधेयेषु । शिथिलाः कृतिनः किमु ॥ ११ ॥
अन्यदा नेमिनं नत्वा । रथनेमिः पथि व्रजन् || बाधितो वृष्टिकायेन । प्राविशत्कंदरां गिरेः || १२ || राजीमत्यपि मेघांबु - बाधिता तहांतरे ॥ रथनेमिमजानाना । तत्रस्थं प्राविशत्तदा ॥ १३ ॥ तमदृष्ट्वा तमिस्रेण । श्रोलीनिहितचक्षुषं ॥ वस्त्राणि परितोऽक्रेप्सी-कुछनाय महासती ॥ १४ ॥ स्वर्गलोकजयायेव । साधयंतीं तपःक्रियां ॥ दृष्ट्वा विवसनां तन्वीं | सोऽनूत्कामातुरो नृशं ॥ १५ ॥ पिंमितं सृष्टि सर्वस्व - मिवाऽसौ हा मृगेणा || नैकशोऽपि या भुक्ता । धिग्मे जन्म निरर्थकं ॥ १६ ॥ चातुर्वैरादिवाजने । तथा कामेन मर्मसु ॥ यथा विवशितः सतः । स्वात्मानमपि नाऽस्मरत् ॥ १७ ॥ ईषत्कंप्रवपुर्नृत्य । इवोलाय विसं स्थूलः ॥ रथनेमिः पुरस्तस्या- स्तस्थावुत्तानितेक्षणः ॥ १८ ॥ आग स्वेच्छया नरे । कुर्वदे
For Private And Personal
वृत्ति
॥ ७७ ॥