SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ७४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नानोगतयैकाकी । विवेश गणिकागृहं ॥ ५२ ॥ धर्मलाज इति प्रोच्य । यावद्दयावर्त्तते मुनिः ॥ तावता गणिका हास्य - सगर्भमिदमूचुषी ॥ ५३ ॥ धर्मला जैर्न नः कार्य । इव्यलानोSस्तु केवलं || एषापि मामुपहस - त्येवं गर्वनरान्मुनिः ॥ ५४ ॥ निवृतस्तृणमाकृष्य । लध्या व्यमपातयत् ॥ अथाऽनुधाव्य वेश्यापि । लग्ना जुंगीव तत्पदोः ॥ ५५ ॥ श्रब्रवीच्च समागत्य | कल्पवृक्ष इवांगणे || अनाथामनुरक्तां मां । नाथ न त्यक्तुमर्हसि ॥ ५६ ॥ महात्मापि तदुल्लापै-रक्तः सानेव सिंधुरः || जानन्नपि विषं जोगान् । प्रेम्णात्मानमबंधयत् ॥ ॥ ५७ ॥ स्मृत्वा देवीगिरं राग - मूढो वीरवचश्च तत् ॥ तत्रोवास व्यक्तलिंगो । वेद्यं कर्म किमन्या ॥ ५८ ॥ श्रधिकान् दश वा यत्र । दिने बोधयितास्मि न ॥ प्रत्यासीत्तदा नंदिषेणो दीक्षामश्रात्मनः || ५ || बुभुजे विपुलान् जोगान् । प्रबोध्य च जनान् दश ॥ प्रहित्योपजिनं धन्यो । ज्ञोजनादिकमाचरत् ॥ ६० ॥ अथ जोग्यायुषि की । सबले कर्मबंधने ॥ प्रबुद्धा नव नो टक्क-जातीयो दशमोऽन्यदा ॥ ६१ ॥ समयज्ञा तदा वेश्या । प्रोचे रसवतीं कृतां ॥ अपूर्णानिग्रहः सोऽपि । नोतस्थौ न च सोऽबुधत् ॥ ६२ ॥ सिद्धान्ने विरसीभूते 1 For Private And Personal वृत्ति ॥ ७४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy