________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ७३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
गफलं किमु ॥ ४१ ॥ तस्मात्कालं प्रतीक्षस्व । मास्म मिथ्योत्सुकीजव ॥ चारित्रावरकं क र्म । कपय गृह एव तत् ॥ ४२ ॥ किं करिष्यति मे कर्म । साधुवर्त्मनि तस्थुषः ॥ इत्यव - टय धीरत्वं । सोऽगाधीरपदांतिके ॥ ४३ ॥ प्रभुणापि निषिद्धोऽयं । विरराम न चाग्रहात् ॥ ॥ हस्तिनः संमुखावेव । दंतौ स्यातां न पृष्टतः ॥ ४४ ॥ सोंगीकृत्य मुदा दीक्षां । व्यहाप्रभु सह ॥ स्वात्मानं कुशयामास । तपोभिरतिदुस्सहैः ॥ ४५ ॥ नृत्पद्यमानां जोगेAai || विशिष्यातापनां चक्रे | घोरां पितृत्रनादिषु ॥ ४६ ॥
विकाराऽरण्यसांमुख्यं । नृशमिंश्यितस्करैः ॥ नजमानैरसौ मानी । स्वात्मघातमचिंतयत् ॥ ४७ ॥ शस्त्रेण निघ्नतस्तस्य । शस्त्रं कुठं चकार सा ॥ वह्नौ निपततो देवी । वह्निं चक्रे च शीतलं ॥ ४८ ॥ नक्षयतो वत्सनागं । निर्वीर्यत्वमजीजनत् || नबंधनं दधानस्य । पत्रवत्पाशमविदत् ॥ ४९ ॥ पतंतं शैलतो धृत्वा । सुरी सादरमब्रवीत् || अलं नवति वै देप्तुं । कोऽप्यभुक्त्वा कर्म किं ॥ ५० ॥ श्रवश्यमेव जोक्तव्यं । वेद्यं कर्म जिनैरपि ॥ मुधैवोतिष्टसे तत्त्वं । किं न स्मरति मदचः ।। ५१ ।। नृशायिततपः कर्मा । सोऽन्यदा षष्टपारणे ॥
For Private And Personal
वृत्ति
॥ ७३ ॥