________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
होलोपन्नून-मेनां प्राप्तोऽस्म्यहं दशां ।। ध्यात्वेति स्तंनमुन्मूल्य । त्रोटयित्वा च बंधनं ॥ ३१ ॥
KA क्रुधारुणेक्षणः क्षिप्रं । गत्वा वनमथाश्रमं ॥ संमर्थ तिलवत्पर्ण-शालां चिकेप तूलवत् ॥३॥ ॥७२॥ रिरहया तापसानां । गजस्य च जिघृकया ॥ हयारूढैः सुतैः साई । वने श्रीश्रेणिको ययौ
॥ ३३ ॥ मंत्रैर्दुष्टं नूतमिव । सादिनो मंत्रवादिनः ॥ न दमास्तं वशे नेतुं । बनूवुः श्रेणिकांगजाः ॥ ३५ ॥ श्रुत्वा तु नंदिषेणस्य । वचोऽहिरिव जांगुलेः । स स्मृत्वा प्राक्तनं जन्म
चित्रार्पित श्वाऽनवत् ॥ ३५ ॥ बालश्गगमिवारुह्य । नंदिषेणोऽत्र हस्तिनं ॥ हेलयाऽनयदालान-स्तंनगोचरचारितां ॥ २६ ॥ ज्ञात्वा सञ्जकणैः पूर्ण । युवराजमिवापरं ॥ चक्रे सेचनकं पट्ट-हस्तिनं श्रेणिको नृपः ॥ ३७॥ ____ अन्यदा श्रीमहावीरं । चैत्ये गुणशिलाह्रये ॥ वंदितुं श्रेणिकोऽगन-सांतःपुरसुतवजः॥ ॥ ३० ॥ श्रुत्वा चतुर्विधां तस्य । देशनां श्रवणामृतां ॥ गार्हस्थ्यधर्मसर्वस्व-मनयाद्याः प्र- पेदिरे ॥ ३५ ॥ श्रीश्रेणिकमश्रापृत्य । कथंचिद्वतलीप्सया ॥ नपवीरमपासर्प-दिषेणो वरेएयधीः ॥ ४० ॥ अंतरिकस्थया ताव-दूचे देवतया स्फुटं ॥ अभुक्तं कीयते कर्म । वत्स नो
॥७॥
For Private And Personal