________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शोलोप
वृत्ति
॥ १॥
श्रमपादपान् ॥ स सेचनक इत्यासी-प्रतिक्षेऽन्निधया भुवि ॥ २० ॥ तुंगः सप्तकरान् दी- ? । नवहस्तांस्त्रीन् विस्तृतः ॥ लघुग्रोवो मधुपिंग-नेत्रः सप्तांगसुंदरः ॥ १।। चत्वारिंशदधिकया । चतुःशत्या सुलक्षणैः ॥ स युक्तो नजातीयो । मदोन्मनः क्रमादनूत् ॥ २२ ॥ पयः पातुं समायातं । पितरं तटिनीतटे ॥ विनाश्य सवलत्वेन । जझे यूथपतिः स्वयं ॥२॥
अवबुध्य निजोदंत-मसौ दध्याविदं हृदि ॥ यथाऽहं रक्षितश्वद्म । कृत्वा मात्रा तपोवने ॥ २५ ॥ मया च यागाचीर्ण । स्वपितुः क्रूरकर्मणा ॥ तथा परोऽपि मा कार्षी-न्मयी|ति परिन्नाव्य सः ॥ २५ ॥ बनंज कपिवनीडं । स तदा तापसाश्रमं ॥ तापसाः श्रेणिकायाख्यन् | गजं तं च सुलक्षणं ॥ २६ ॥ राजापि कानने गत्वा । बध्ध्वा तं पुरमानयत् ॥
अदृष्टपूर्वबंधेन । स जज्वाल भुजंगवत् ॥ २७ ॥ महास्थाने महालान-बशे नमोद्यमस्तदा का निमीलितेकणस्तस्थौ । मानीव उन्नमत्सरः ॥ २७॥ नस्त्वया त्वाश्रममं । साध्वकारं।
ति तापसाः ॥ पालानस्तंन्नबई त-मागत्यैवमतर्जयन् ॥ २५ ॥ रे पुरात्मंस्त्वमस्मानिरालितः पालितश्चिरं ॥ यदाचरश्च कर्म । तस्येदं भुज्यते फलं !! ३० ।। अमीषां वचना
For Private And Personal