________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप । मुहुर्वेश्या तमाह्वयत् ॥ निष्पन्नमन्यदस्त्यत्रं । तत्किं स्वामिन् विलंबसे ।। ६३ ।। तेनोक्तं ।
I दशमो नाद्य । प्रबुद्धः साह सस्मितं ॥ लव त्वमेव दशमः । स्वामित्रोमित्युवाच सः॥६॥ ॥ ५॥ मत्वा नोगफलं कर्म । वीणं श्रेणिकसंनवः॥ गत्वा श्रीवीरपादांते । तपस्यां पुनराददे ॥
॥ ६५ ॥ स्वकुश्चरितमालोच्य । सहमानः परीषहान् ॥ नंदिषेणो विशुझमा । जगाम त्रि. दिवालयं ॥ ६६ ॥ किं चित्रं यदसौ तादृक् । विषयैर्विवशीकृतः ॥ स्मृतिमात्रेण निनंतो । विषया हि विषोपमाः ॥ ६॥ .
॥इति श्रीरुपक्षीयगने श्रीसिंहतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्री. शीलोपदेशमालावृत्तौ श्रीशीलतरंगिण्यां श्रीनंदिषेणमहर्षेः कथा ॥ ___ तनवसिहिगामिनामपि विषयदुर्जेयतामाह
॥ मूलम् ॥-जननंदणो महप्पा । जिगन्नाया वयधरो चरमदेहो ॥ रहनेमी रायमई । राइमई कासि ही विसया ॥ ३१ ॥ व्याख्या-यदुनंदनः श्रीसमुविजयनरेंऽसूनुर्महात्मो. पशांतचिनो जिनत्राता श्रीमन्नेमिजिनलघुवांधवो व्रतधरो गृहीतदीक्षश्चरमदेहस्तनवमोगा
॥ ५ ॥
For Private And Personal