________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोप पतिप्राप्त्यै । दिनं कष्टादवाहयत् ॥ ३४ ॥ तत्संबहाः कथाः कुर्व-त्राईकः प्रेकते कणं । न-
3. बीय गलतः स्वेष्टं । पक्षिणो बह्वमन्यत ॥ ३५ ॥ अथाईकनृपो ज्ञात्वा । यियासु निजमात्म॥३॥ ॥ आदिशत्तस्य रक्षायै । सामंतशतपंचकं ॥ ३६ ॥ निजपार्श्वममुंचान-गययेव दिवामनिशं ॥ कारागतमिवात्मानं । कुमारस्तरमन्यत ॥ ३७ ॥ अथ प्रतीतये तेषां । बहिर्वाहान
स वाहयन् ॥ गत्वा दूरमपि स्वेवं । स्वयं व्यावर्ततेस्म च ॥ ३ ॥ अथाईत्प्रतिमामग्रे-ऽधिरोप्य मणिनितृतं ॥ प्रगुणं कारयामास । यानपात्रं स वारिधौ ॥ ३५॥ अथ तेषु त्वदृष्टेषु
पोतमारुह्य तत्दणात् ॥ आर्यदेशं स चासाद्य । सप्तदेव्यां धनान्यदात् ॥ ४०॥ प्रत्येकबुझः ६ प्रतिमा-मन्नयाय विसृज्य सः ॥ यतिलिंगमुपादाय । यावत्सामायिकं जगौ ॥४१॥ व्योपनि देवतया ताव-दूचे त्वं मा ग्रहीव्रतं ।। यतो नोगफलं कर्म । नोज्यं तीर्थकरैरपि ।
तस्मादभुक्त्वा तत्कर्म । व्रतं नादातुमर्हसि ॥ ननु किं तेन धर्मेण । नरके येन गम्यते ॥ ॥५३ ॥ दैवीं वाचमनादृत्य । सहसा व्रतमग्रहीत् ॥ अत्युग्रं पालयंस्तत्स । वसंतपुरमासदत् ॥ ४५ ॥ स च बंधुमतीजीव-स्तत्पुरश्रेष्टिनो गृहे ॥ धनवत्याख्यजायायां । श्रीमत्या.
॥६॥
For Private And Personal