________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप ह्वा सुताऽनवत् ॥ ४५ ॥ बहिर्देवकुलेऽन्येयुः । प्रतिमां तस्थुषो मुनेः ॥ वयस्यानिर्युता त- वृत्ति
पत्र । श्रीमती रंतुमाययौ ॥ ४६ ।। वृणीत सख्यो नारं । तत्रोचुरिति बालिकाः ॥ श्रीम॥ तिर्मुनिमाश्लिष्य । वृतोऽयमिति चान्यधात् ॥ ४ ॥ त्वया साधु वृतं साधु । कथयंतीति दे
वता ॥ ववर्ष तत्र रत्नानि । तन्वाना गर्जितारवं ॥ ४० ॥ गर्जनीताथ सा तस्य । पादयोरलगन्मुनेः ॥ अनुकूलोपसर्गोऽयं । मत्वेत्यन्यत्र सोऽगमत् ॥ ५ ॥ अस्वामिकं नवेद् झ्यं । राजसादिति निश्चयात् ॥ यावद्गृह्णति रत्नानि । तानि ते नृपपूरुषाः॥ ॥ मया वरणके दना-न्येतानीति सुरीवचः॥ तावत् श्रुत्वाथ पश्यंत-स्तत्राहीस्ते पलायिताः ॥ युग्मं ।। तहनं देवदत्ताख्य । आददे श्रीमतीपिता || निर्विघ्नं शेषलोकाश्च । केवलं कौतुकेक्षिणः ॥ ५ ॥ पित्रोक्तापि न सा वने । वरं यौवनवत्यपि ॥ स एव मे वरो व्यं । ददौ यगृहदेवता ॥५३॥ संगृह्णता च तद् व्यं । त्वयाप्यनुमतं पितः ॥ नाऽत्यस्मै तदहं देया । यदुक्तं लौकिकैरपि ॥ ॥ ३ ॥ ॥ ५५ ॥ सकृजल्पंति राजानः । सकृजल्पंति साधवः॥ सकृत्कन्याः प्रदीयते त्रीण्येतानि सकृत्सकृत् ॥ ५५ ॥ वत्से ग श्व भ्राम्यन् । स कथं लप्स्यते त्वया । लब्धोऽपि हि कधी
For Private And Personal